SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ccetage00000000000seedees अवदत् कुमारल लना पत्या संप्रस्थिता प्रयासमहम् । सुप्ताऽत्र तेन मुक्ता विस्मृतमिदमस्य करवालम् ॥२३॥ अलपत् कपालधारी मुन्दरि! विधिना स वश्चितोरङ्कः। न पुनर्भवादृशीनामनाथता क्वापि जायेत ॥२४॥ अगदत् कुमाररामा न युक्तमेवं कुलस्त्रियो भगवन् ! । प्राणेश्वरस्य विरहे क्षणमपि यज्जीव्यते तदिह ॥२५॥ तत् किमपि मे प्रदर्शय तीर्थ भगवन् ! करोमि यत्राहम् । निजजीवितप्रयाणं ततश्च कापालिकोऽप्यलपत् ॥२६॥ अस्त्यत्रैक तीर्थ वसंस्त्रिरात्रं प्रियं लभेतात्र। तत् किं निरर्थमृत्या कुरु तीर्थोपासनं भद्रे ! ॥२७॥ इत्यालप्योभावपि गतो ततः कापि देवकुलपृष्टे । कापालिको जघान क्रमेण धरणीतलं तत्र ॥ २८ ॥ तत्सङ्केतादुदघाट चेकया नागकन्यकोपमया। गुप्तद्वारं वशया प्रविविशतुरुभौ क्रमात् तत्र ॥ २९ ॥ देवार्चनं प्रकुरुतं युवामहं चानयामि कुसुमानि । इत्युल्लपन कपाली निरगाद् बहिरिह कुमारोऽस्थात् ॥३०॥ प्राच्यस्त्रिया कुमारस्यूचे त्वमनेन पापिनाऽऽत्ताऽसि । अहमिव सखि ! कुत्र जगौ कृतकस्त्री भगिनि ! मे कथय ||३१|| कोऽयं का वा भवती किमत्र वसतीति ? सा रुदन्त्याख्यत् । कापालिकवेषधरो दस्युरयं दण्डपालाख्यः ॥ ३२ ॥ अङ्गिभ्रमेद् यथेच्छ निशि हुत्वा स्त्र्यादिकं क्षिपत्यत्र । सश्चितमस्त्यावाभ्यां सहामुनकोत्तरं शतं स्त्रीणाम् ॥३३॥ अहमपि च पाण्डुपुरसन्महेभ्यतनया हृता सुभद्राऽऽख्या। श्रीवलशतबलराज्येऽप्यवशात्र वसामि किं कुर्वे ॥३४॥ पाह स्म कुमारस्त्रीसखि ! कथय कुतोऽस्य चेति सामर्थ्यम् । भणितं तया त्रिसन्ध्यं महत्यसौ खड्गरत्नमिह ॥३५॥ 000000000000000000000000 ॥५७॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy