________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्
DO066GOGOCCOGOOOOOO3006€
यत्नेन तदवरोधं रक्षतु देवोऽस्तु पौरवर्गोऽयम् । आकर्ण्यति नृपो यावत् किंकर्तव्यतामृदः ॥ १० ॥ कृतनतिना विज्ञप्तस्तावद् गिरिसुन्दरेण सप्ताहात् । देवाज्ञया लभेऽहं तमेष चौरं दुराचारम् ॥११॥ नरदेवेनाज्ञप्ती नियुक्तवान भूपभूः स्वचरपुरुषान् । तैरपि न कोऽपि लेभेततः स निरगात् स्वयं नगरात् ॥ १२ ॥ शून्योद्यानादिषु पर्यटस्ततो नाति रगिरिशृङ्गे । दृष्ट्वा ज्वलन्तमग्निं यावत् तदुपान्तमभिसरति ॥ १३ ॥ दृष्टश्च तत्र गुग्गलममिदाहुतितत्परो नरः कोऽपि । तत्सन्निधावसिध्यद् दुःसाध्यः क्षेत्रपालोऽस्य ॥ १४ ॥ स क्षेत्रपस्तमूचे सिद्धोऽस्मि तवास्य नुमहिम्नैव । अन्तर्हिते च तस्मिन् स साधकस्तं कुमारमवक् ॥ १५ ॥ सत्पुरुष ! कृतो भवता विहितागतिना ह्यनुग्रहोऽयं मे । तद् भण किं ते संपादये ततो भूपभूरगदत् ॥ १६ ॥ कृतकृत्योऽहं विद्यासिद्धया तव चार्थये किमपरं भोः। एवमनिच्छायादाद् विद्या रूपान्तरकरी सः॥ १७ ॥ अत्रान्तरेऽधिपुरमुरुकरुणं तरुणीरवं समाकर्ण्य । हियते दुरात्मनेयं काऽपीत्यभिधावितस्तमसौ ॥ १८ ॥ न च कञ्चनाप्यपश्यत् तत्राप्यथ निश्चिकाय गिरिदाम्। निवसनसो दुरात्मा कथं परिज्ञास्यत इदानीम् ॥१९॥ हुं ज्ञातं स्त्रीलोलोऽयं तावत् तद् दधे युवतिरूपम् । दृष्टस्तथाको निर्गच्छन् देवकुलिकातः ॥ २० ॥ कापालिश्वेषधरं दृष्ट्वा हन्मीति वा न दर्शनभृत् । वध्योऽसावविमृश्यारुददथ कृतकं स जिज्ञासुः ॥२१॥ रुदितश्रवणादथ सोऽप्यागाद् दृष्ट्वा च तत्पवररूपम्। प्राह स्म किमत्रैकाकिनी कथं रोदिपि च भद्रे? ॥२२॥
00000000000000000000000000
-
।
।
For Private and Personal Use Only