________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्।
500000000000000000000000
तस्मिन्नाने दिनमणिवद्भ्रमति यथेच्छया जगति गतभीः। तद्विरहितोऽथ कातर इवासको लक्ष्यते नित्यम् ॥३६॥ दर्शय तत्करवालं कुमारवचसेत्यदर्शयत् सा तत् । आदाय तन्निजमसि तत्स्थाने चामुचत् सोऽपि ॥ ३७ ॥ अत्रान्तरे कपाली सोऽथागान्नृपसुतः स्वरूपधरः। तमतर्जयत् तदैपोऽप्यादाय विकोशनिख्रिशम् ॥ ३८ ॥ यावदढौकत योर्बु तावन्नीतः क्षणेन संयमिनीम् । ताः सर्वाश्चाहृप्यन् वीक्ष्य मृगाक्ष्यस्तदिदमखिलम् ॥ ३९ ॥ भणितं ततश्च गिरिसुन्दरेण शंसत मृगेक्षणाः! स्व स्वम्। स्थानं तत्र च युवतीर्भवतीः संप्रापये सद्यः ॥ ४० ॥ ताश्च सुभद्रावचसा ज्ञात्वा गिरिसुन्दरं ततोऽवोचन् । लज्जामहे ह्यनार्या दर्शयितु स्वं मुखं स्वेषाम् ॥ ४१ ॥ तदिदानी त्वं शरणं मरणं वा नोऽस्तु दैवहतकानाम् । भवतोपकृतिक्रीताः न शक्नुमस्त्वां ततो मोक्तुम् ॥ ४२ ॥ इति कुरु पालनमथवा ज्वालनमनलेन हीनदीनगिराम्। करुणकरसाः सुजनाः उचितानुचिते न गणयन्ति ॥४३॥ इति विहितनिश्चयास्ता दृष्ट्वा सकृपं नपाङ्गभूर्दध्यौ । ही शुद्धानामपि मुग्धानामासीद् व्यसनमासाम् ॥ ४४ ॥ म्रियमाणा अपि तावद् द्रष्टुं शक्नोमि नो कथञ्चिदमः। तदहं भवामि नाथोऽप्यासां संप्रत्यनाथानाम् ॥ ४५ ॥ इति निश्चित्यैताभी रममाणोऽसावतिष्ठदथ मासम् । स्मृत्वाऽन्यदा स्वबन्धून् संस्थाप्य प्रणयिनीस्तत्र ॥ ४६ ॥ कृतरूपपरावर्त्तः पाण्डुपुराभ्यासमागतो दृष्ट्वा । शोकाकुलानशेषानपि पौरान् कमपि सोऽपृच्छत् ॥४७।। (युग्मम्) तच्छोकहेतुमथ सोऽप्याख्यद् गिरिसुन्दराभिधो नृपमूः। निरगात् कदापि दस्युग्रहणाय न चागतो गतो मासः॥४८॥
00000000GOOGGGGGGGO0000GGE
For Private and Personal Use Only