________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
DDE
D
10000000000000000000000000
अद्य तु युवराजमुतश्च रत्नसारस्तमन्वगात् कापि । सविशेष दुःखानामुत्कर्षों वर्द्धते तेन ॥ ४९ ॥ तद्वज्रघाततुल्यं वचः समाकर्ण्य निर्गतो नगरात् । भ्रातरमन्वेषयितुं गिरिसुन्दरनामकस्त्वरितम् ॥ ५० ॥ ग्रामाकरनगरारण्यभूमिभृच्छृङ्गगिरिनिकुञ्जेषु । भ्रामं भ्रामं पृच्छन्नध्वन्यानगणितक्षुत्तृद ।। ५१ ॥ कुत्रापि न तद्वार्ता प्रापदसो कचिदथापि देवकुले । शृणुते पथिकालापांस्तत्रैकोऽवददहो ! शृणुत ॥५२॥ कौतुकमेकं यदहं दिदृक्षुरभियोगतो विविधदेशान् । भ्राम्यन्नुद्वसदेश प्राप्तः श्वापदशताकीर्णम् ॥ ५३॥ मिलितोऽथामरनिरुपमरूपो भूपाङ्गभूस्तदा कोऽपि। तेन समं पथि गच्छन् शून्यपुरं किमपि वीक्ष्याग्रे॥५४॥ रमणीयमिति सकौतुकमावामालोकयाव इदमखिलम् । रुचिरतरविपणिमुरहऱ्यातुङ्गवाप्रपाऽऽकीर्णम् ॥ ५५ ।। निशि निशितासिशयो शेवहे स्म तत्र प्रबुद्धमथ पूर्वम् । नृपसुतमागत्य तदा व्याघ्रःप्रोवाच नरवाचा ॥ ५६ ॥ नृपसनो ! क्षुधितोऽहं तद् देवनं नरं कुरु कृपां मे । अवदत् सोऽपि न शरणागतं विमुश्चामि मां भुक्ष्व ॥५७|| शरणागता भटानां सिंहानां केसरा उरः सत्याः। चूडामणयः फणिनां गृह्यन्ते जीवतां नैव ।। ५८ ।। इत्युक्त्यवगततन्निश्चयोऽथ नृपसुनुमालपद् व्याघ्रः । त्वत्सत्वात् तुष्टोऽस्मि प्रार्थय किमपीप्सितं भद्र ! ॥ ५९॥ कस्त्वमिति नृपभुवोक्ते देशस्यास्यास्मि नायकोऽनिमिषः। कथमुद्रसस्तदेष त्वयि सत्यपि विस्मयोऽयं मे ॥६॥ इति पृष्टोऽयं निजकं प्रकाश्य रूपं जगाद परमार्थम् । गन्धारनाम्नि नगरे रविचन्द्रो नाम नरनाथः ॥ ६१ ॥
यतः
OODEODOD
॥५॥
For Private and Personal Use Only