________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रतिचन्द्रकीर्त्तिचन्द्रौ तस्याभूतामुभौ प्रियौ पुत्रौ । राज्यं च यौवराज्यं तयोर्वितीर्याथ रविचन्द्रः || ६२ ॥ प्रात्राजीत् स्वयमथ रतिचन्द्रो गेयादिरसवशत्वेन । सर्वेषु कीर्त्तिचन्द्रं नियुक्तवान् राजकार्येषु ।। ६३ ।। प्रचुर लाभाभिभूतः स च सर्वे राज्यनात्मसात् कृत्वा । बद्धा रतिचन्द्रनृपं द्रुतं वधायादिशत् तं च ॥ ६४ ॥ रतिचन्द्रोऽपि सदैन्यं प्रोचे भ्रातर्न युज्यते भवतः । कुन्देन्दुकम्बुत्रिमले कुले मषीकूर्चकं दातुम् || ६५ ॥ यदि राज्यलालसस्त्वं तद् दत्तं ते मयैतदखिलमपि । यदि न प्रत्येषि तथाऽपि मुञ्च यत् तातमनुयामि ||६६ || इत्युक्तोऽपि न मुञ्चति यदा तदाऽसौ जगाद रतिचन्द्रः । माभूत् तत्रैवमयशो रचय चितां यद् विशाम्यग्निम् ||६७|| तेन च तथाकृतेऽसावविक्षनलं नृपः सभार्योऽपि । ही ही लुब्धात्मानः कृत्याकृत्ये न गणयन्ति ॥ ६८ ॥ मृत्वा च स रतिचन्द्रः सञ्जातो भूतरमणयक्षोऽहम् । या मतिरन्ते सा गतिरिह यस्माज्जायते जन्तोः ॥ ६९ ॥ स्मृत्वा निष्कारणवैरिणं च कुपितोऽक्षिपं च सर्वजनम् । अन्यान्यजनपदेष्वप्यनश्यदथ कीर्त्तिचन्द्रः सः ॥७०॥ अहमेत जनपदमथ तिष्ठामि वीक्ष्य वामत्र । छलनायैतः प्रीतः सच्चेन तत्रैव परमार्थः ॥ ७१ ॥ अथ कथय किमपि यद्भवदिष्टं संपादयामि यदमोघम् । भवति सुरदर्शनं नृपसुतोऽप्यवम् देव ! यद्येवम् ||७२|| वासय जनपदमेतं तत् पुण्यजनेश ! चेत् प्रसन्नोऽसि । यद् याञ्चाभङ्गकृतो भवन्ति न भवादृशाः कापि ॥ ७३ ॥ सोऽप्याह चेत् प्रभुत्वं प्रपद्यसेऽस्यात्र तत् प्रकुर्वेऽदः । भ्राताऽपि ते मिलिष्यति मासान्ते तस्थुषेश्चात्र ।। ७४ ।।
For Private and Personal Use Only
वरितम् ।