________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अत्रान्तरे वनपालोsवनीपालं व्यजिज्ञपत् । स्वामिन् ! वर्द्धाप्यसे स त्वं केवल्यागमनेन यत् ॥ पद्मोत्तरहरिवेगान्वितो नृपतिस्ततः । वन्दनाय गतस्तत्राशृणोत् तद्देशनां मुदा ॥ प्रबुद्धो भूपती राज्यं त्यक्त्वा प्रव्रज्य दुस्तपम् । तपस्तप्त्वा दग्धकर्मा प्रपेदे परमं पदम् ॥ पद्मोत्तरः श्राद्धधर्म प्रपन्नोऽथ पितुः पदे । हरिवेगेनाभिषिक्तः प्राज्यं राज्यमपालयत् ॥ अथान्यदा हरिवेगः पद्मोत्तरं निजं पुरम् । नीत्वोवाच सखे ! विद्या अनवद्या गृहाण मे ॥ आदत्स्व खेचरैश्वर्य सोऽवक भ्रातस्त्वमेव मे । द्वितीयतनुभूतोऽसि तद् यस्यासि त्वमीशिता ॥ तस्याहमप्यधीशोऽस्मि तथा धर्मप्रदानतः । दातव्यं यत् तु दत्तं तत् किमतोऽप्यस्ति यद् वरम् ॥ तत् पालयावः स्वे राज्ये यावत् पुत्रोद्भवो भवेत् । ततो राज्यधुरं दवा चरिष्यावो व्रतं स्वयम् ॥ इत्थं मिथो मन्त्रयित्वा शाश्वतार्हद् गृहादिषु । कृत्वा यात्रामुभौ गज्जणकं नगरमापतुः ॥ अथान्यदोभौ नृपती नत्वाच्चैत्यमाहतौ । निवृत्तौ तावता यष्टिमुष्टिघातार्त्तलोचनम् ॥ आमुक्तकेश कौपीनवाससं धूलिधूसरम् । निन्द्यमानं जनैर्ऋतकृतमेकमपश्यताम् ॥ कृपाद्र तावथोचाते भोः ! किमेषोऽर्थते भृशम् । आख्यत् कोऽप्यत्र कोटीशवरुणश्रेष्ठिनन्दनः ॥ द्यूतव्यसनदोषेण पित्रा निर्वासितो गृहात् । तथापि न जहौ दैवहतकोऽसौ दुरोदरम् ॥
For Private and Personal Use Only
१०१ ॥
१०२ ॥
१०३ ॥
१०४ ॥
१०५ ॥
१०६ ॥
१०७ ॥
१०८ ॥
१०९ ॥
Acharya Shri Kailassagarsuri Gyanmandir
११० ॥
१११ ॥ ( युग्मम् )
११२ ॥
११३ ॥
90000900SL, DIAMD999999999968