________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
-
-
300COGOS63600309060360993
कृत्वेति निश्चयं गत्वा धनपाचे भवस्थितिम् । निरूप्याब्रुधद् धर्म नृपं सोऽपि श्रुतोक्तिभिः ॥१३८॥ धरणीशो धरणस्यान्यदा दौष्टयस्य कारणम्। अपृच्छद् ज्ञानिनं सोऽपि व्याहरच्छृणु भूपते ! ॥१३९।। सत्यगीर्द्धर्मशीलश्च दानी सर्वजनप्रियः । धनस्तद्विपरीतस्य द्वेषोऽस्मिस्तस्य तद् ध्रुवम् ॥ १४ ॥ प्राग्भवीयं पुनः किश्चिद् वैरं तत्राऽस्ति कारणम् । स मृत्वा धरणोऽत्रैव पुरे श्वपचपुत्र्यभूत ॥ १४१ ॥ संप्राप्तयौवना पत्या क्रोशन्ती निहता मृता । गणिकाऽभूत् पुरेऽत्रैव भुजगेन विनाशिता ॥ १४२ ॥ अत्रैव रजकस्याभूद् दुहिता रूपक्षिता । मातापित्रोरनिष्टा च कष्ट तिष्ठति साधुना ॥ १४३ ॥ इत्याकये स निर्विण्णः संसारार्णवतो भृशम् । धनः श्रामण्यमासाद्य सद्योऽगात् त्रिदशालयम् ॥१४४॥ असत्यगीरकरुणो धरणोऽप्यरुणो रुषा । जन्ममृत्यूमिभीमेत्र भ्रमिष्यति भवोदधौ ॥ १४५ ॥
पीत्वेति ताः साधुमुखारविन्दात् समुद्भवत्सत्यमरन्दविन्दून् । भावेन भेजुव्रतमद्वितीयमपि द्वितीयं सुकृतद्रुमूलम् ॥ १४६ ॥
इति द्वितीयाणुव्रते धनधरणयोः कथानकम् । ततो हितं ममैवैतद् यन्त्रताः कुपिता अपि । वितथाभिः कथाभिर्मा वञ्चयिष्यन्ति जात्वपि ॥ १४७ ॥ ततोऽमुष्मै यष्टिधाता मया देयास्त्रयस्त्रयः । ध्यायन्निति तथैवास्थामहं तत्रैव गोपुरे ॥ १४८ ॥
50000000000000000000000000
For Private and Personal Use Only