SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 00000000000000000000000 अथासावभ्यधात् साधुर्माधुयविदितं वचः। नादेयमणु वाऽनल्पमदत्तं कुशलार्थिभिः ॥ १४९ ।। परस्वापहारादिहामुत्र जीवा न कस्यापि विश्वासपात्रं भवन्ति । वघोद्वन्धने हस्तपादादिभङ्गं लभन्ते व दारिद्यदुःखानि कामम् ॥ १५० ॥ ये च परस्वग्रहणे विरतास्ते सिद्धदत्त इव सौख्यम् । ये च रतास्ते घोरं दुःखं विन्दन्ति कपिल इव ॥१५॥ काविमौ ताविति प्रोक्ते ताभिराख्यत स साधुराट्। विशालाख्यपुरेऽभूतां वणिजौ सुहृदौ मिथः ॥१५२॥ तत्रैको मातृदत्तश्च वसुदत्तो द्वितीयकः। अन्येषुस्तो पुरोधाने प्रयातौ नेमतुर्मुनिम् ॥ १५३ ॥ आदत्त मातृदत्तः सोऽदत्तस्वविरतिं तदा । मुनेरुपान्ते नान्यस्तु वसुदत्तः सतृष्णहृत् ।। १५४ ॥ द्वावप्यल्पधनावाद्यः परं सद्व्यवहारवान् । अन्यः कूटतुलाकूटमानाद्येषु प्रवर्तते ॥ १५५ ।। अन्येचुरल्पमूल्यानि पण्यान्यादाय तौ ततः। चलितो व्यवसायेन नगरे पाण्डुवर्द्धने ॥ १५६ ॥ वसुतेजा नृपस्तत्र नरं कश्चिदवञ्चकम् । कोशाध्यक्षं विधित्सुश्चाध्वनि स्वर्णाद्यचिक्षिपत् ॥ १५७ ॥ निजानाप्तनरांस्तत्र परीक्षायै नृपोऽमुचत् । वणिजौ पश्यतः कापि तौ पथि स्वर्णकुण्डलम् ॥ १५८ ॥ अहो ! स्वयंवरेयं श्रीरित्याख्यन् स तदभ्यगात् । वमुदत्तो निषिद्धश्चेतरेण ज्ञातदर्शनात् ॥ १५९ ॥ यथा स्वनगरे देवयशाही वणिजावुभौ । साधारणं व्यवसायं मिथस्तौ चक्रतुः सदा ॥ १६० ॥ 00000000000000000000000000 ॥३७॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy