________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
100OOOOOOOOOOO00000000000
ततोऽसौ लाल्यमानोऽपि पाल्यमानोऽपि बन्धुना। माहान्येधुनूपं देव ! सहस्राक्षा हि भूभुजः ॥१२॥ वश्चितः किमनेन त्वं यदस्मा अप्यदाः सुताम् । अविचार्य कुलं शीलं नासीत् किं कोऽपि धीमदः ॥ १२६ ॥ यथास्थं वच्मि चेद् देवो नाख्यात्यस्मै ममोदितम् । यद् विभेम्यसुरादस्मादहं दुर्नयकारिणः ॥ १२७ ॥ प्रतिपन्ने नृपेणेति सोऽवोचत् श्वपचो ह्ययम् । अस्मत्पुरे विरुद्धात्माऽत्रैतो निर्विषयीकृतः ॥ १२८ ॥ युष्माभिरविमृश्यैव विवाह्य प्रापितः श्रियम् । भापितोऽस्म्यमुनात्मीयवृत्तजल्पविधौ भृशम् ॥ १२९ ॥ तन्मां मोचय यत् कापि तीर्थे गत्वा स्वशोधनम् । कुर्वे नृपोऽपि तत् सत्यं मन्वानस्तमदोऽवदत् ॥१३०|| भद्र ! मुष्टः शठः सुष्ठु निद्राति न ततस्त्वया। वाच्यमन्यस्य येनाहं यतिष्ये तत्कृते रयात् ॥१३१ ।। धरणोऽगान्नृपं नत्वाऽथादिशद् भूविभुर्भटान् । प्रातर्व!गृहे वध्यो धनोऽसौ छन्नमेव भोः! ॥ १३२ ॥ ययुस्ते प्रतिपद्येति तत्र प्राग भूपसेवकाः । शिरोऽा च धनः प्रैषीद् धरणं नूपपर्षदि ॥ १३३ ॥ सोऽप्यागादात्मवपुषः शुद्धयै वोंगृहं तदा । जघ्ने प्रागभियुक्तैस्तैर्भटैश्च धरणो जवात् ॥ १३४ ।। कृतो चुम्बारवस्तत्र पानीयपरिचारिणा । ज्ञातवृत्तो धनोऽप्यागाद् मूच्छितश्चापतद् भुवि ॥ १३५ ॥ देहस्थिति नो कुरुते स कृतेऽप्यौलदेहिके । श्रुत्वेत्यतर्क पद् भूपो मुग्धात्मा नन्वयं धनः ॥ १३६ ॥ पुण्याब्धेस्तस्य तत्पापनुन्नेनानेन ही विधेः । विलासात् स्ववधायैवमूचेऽसत्यं हि दुर्खिया ॥ १३७ ॥
0000000000000000000000000
॥३६
For Private and Personal Use Only