SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वी चन्द्र www.kobatirth.org ११७ ॥ लब्ध्वा राज्यार्द्धमेषोऽपि सुखाम्भोनिधिमध्यगः । श्रियेवाधोक्षजोऽनैषीदद्धां वध्वाऽन्वितस्तया ॥ ११२ ॥ अन्यदा वाडवः कोऽपि पुरादागात् सुदर्शनात् । लक्षयित्वा तमात्मीयं धनोऽनैषीद् निकेतनम् ॥ ११३॥ सत्कृत्याशनपानाद्यैर्धनः पप्रच्छ तं द्विजम् । स्वपित्रोः कुशलोदन्तं स्वभ्रातुर्द्धरणस्य च ॥ ११४ ॥ सोऽव्याख्यद् यत्प्रभृति ते व्याघ्राच्छुश्रुवतुर्भयम् । पितरौ तद्दिनाद् दुःखमासाते तावहर्निशम् ।। ११५ ।। arrerरुणो नीरुग् दृष्टो व्यवहरन् पुनः । श्रुत्वेति मुदितश्चित्ते धनोऽदात् तस्य दक्षिणाम् ॥ ११६ ॥ ततो नामाङ्कितां मुद्रां लेखं दवा व्यसर्जयत् । धनस्तं सोऽपि लेखाद्यं तत्र पित्रे समार्पयत् ॥ सुदत्तः कुशलोदन्तं श्रुत्वा भाग्यमथाद्भुतम् । निजात्मजस्य मुदितो व्यधाद् वर्द्धापनोत्सवम् ॥ ११८ ॥ अध्यासीद्धरणोऽप्येवमायासीत् स कथं पुरम् ? । यत् तथा तत्र मुक्तोऽयमासीद् गुरुवने तदा ॥ ११९ ॥ कथं वेदृश्रियं प्रापद् दैवान्मे प्रातिकूल्यकृत् । न चिन्त्यते तद् घटयेत् कृतं विघटयेद् विधिः ॥ अत्रागतोऽयं मे भावी लाघवाय ततो द्रुतम् । गत्वोपायान्तरं कुर्वे येन न स्यादयं धनः ॥ ध्यात्वेत्यूचे स पितरं भ्रातुरुत्कण्ठितोऽस्म्यहम् । गच्छामि त्वदनुज्ञातः सोऽपि तं व्यसृजद् मुदा आगात् सुभद्रं धरणो धनस्तं वीक्ष्य हर्षतः । समालिङ्गत् परो वीक्ष्य तच्छ्रियं दौर्मनस्थितः ।। दध्यौ धर्माज्जयः सत्यमिति चक्रे श्रियाऽनया । धनोऽयं विपरीतं तदद्य कुर्वे क्षणादहो ! ॥ ॥ For Private and Personal Use Only १२० ॥ १२१ ॥ १२२ ॥ १२३ ।। १२४ ॥ Acharya Shri Kailassagarsuri Gyanmandir चरितम्
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy