________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वीचन्द्र
www.kobatirth.org
-
ततोऽभूतां तावुभावपि । युध्यन्तौ तौ मिथो वैराद् निजघ्नुः शवराः क्षणात् ॥ ६३ ॥ वने तत्रैव मृत्वा तो पुनर्जातौ मृगार्भको । मिथो युद्धपरौ तत्राऽप्यवधील्लुब्धकच तो ॥ ६४ ॥ asभूतां ततrt युध्यन्तौ तौ वनेचरैः । गृहीत्वा चन्द्रभूपस्योपनीतौ दैवयोगतः ॥ ६५ ॥ तत्राऽपि तौ युद्धपरावरक्षन् हस्तिपालकाः । अन्यदाऽथागतस्तत्र ज्ञानी पृष्टः स भूभुजा || ६६ || प्रभो ! महेभयोः कस्मादनिशं वैरमेतयोः । प्राग्भवान्मुनिरप्याख्यदशेषानपि तांस्तयोः ॥ ६७ ॥ श्रुत्वेति भूपतिश्चन्द्रो वितन्द्रो धर्मकर्मणि । feat anादाय त्रिदिवे त्रिदशोऽभवत् ॥ ६८ ॥ तावनुत्सृष्टमात्सयों गजौ युद्धा मृतौ ततः । रत्नप्रभायां श्वभ्रोर्व्यामभूतां नारकावुभौ ॥ ६९ ॥ तत्प्राणिघातविरताविरतेषु चैवं दृष्ट्वा गुणांस्तदितरांश्च सुखासुखानाम् ।
मूलं विभाव्य भवनो विरमन्तु मन्तुनिर्मुक्तजन्तुगणघातमवाहसोऽस्मात् ॥ ७० ॥ इति प्रथमाणुव्रते शत्रुञ्जयशरचन्द्रकथा ।
Acharya Shri Kailassagarsuri Gyanmandir
इति मुनिपतिमुखगदितां निशम्य ता विनयतो नता वनिताः । प्रथमाणुव्रतनिरता बभूवुरसुमद्धाद् विरताः ॥ ७१ ॥ निशम्येत्यहमुर्वीशसुताथो हृद्यचिन्तयम् । हितमेतन्ममैता यद् विरता जन्तुघाततः ॥ ७२ ॥ कुपिता अपि यन्नैताः कर्त्तारो विप्रियं मम । तद्दास्येऽहं यष्टिघातांस्तस्मै पञ्चैकवर्जितान् ॥ ७३ ॥
For Private and Personal Use Only
चरितम् |