________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तथाद्यत्रैव विजये पुरे जयपुरे नृपः । शत्रुञ्जयाख्यस्तत्पुत्रौ शूरचन्द्राभिधावुभौ ॥ ५० ॥ युवराज्ञि कृते शूरे चन्द्रः परिभवं वहन् । गतो देशान्तरे रत्नपुरे तत्रानमन्मुनिम् ॥ ५१ ॥ श्रुत्वा धर्म मुनेः पार्श्वात् निरागः प्राणिघाततः । निवृत्तस्तत्र शिश्राय जयसेनं स भूपतिम् ॥ ५२ ॥ आज्ञापितोऽन्यदा राज्ञा स इति त्वमतर्कितः । यत् कुम्भचरटं सुप्तं निशि संवेष्टय घातय ।। ५३ ।। सोऽपि स्वनियमं स्मृत्वा प्रावर्त्तिष्ट न तद्विधौ । ततो राज्ञाऽतिविश्वासाञ्चक्रेऽसौ स्वाङ्गरक्षकः ॥ ५४ ॥ अन्यदा शौर्याsit कुम्भं बद्धा समानयत् । लब्धप्रसिद्धिश्चन्द्रस्तं नियमं प्रत्यपालयत् ।। ५५ ।। शूरोऽथ युवराजाऽपि राज्यार्थी जनकं निजम् । प्रहारजर्जरं कृत्वा निरगाद् निशि मन्दिरात् ॥ ५६ ॥ देव्या दृष्टो यामिकै कोलाहलरवोत्थितैः । बद्धाऽऽनीतो नृपस्याग्रे प्रातः सर्वैः स लक्षितः ॥ ५७ ॥ कोपाद् निर्विषयीचक्रे नृपस्तमथ मन्त्रिणः । प्रेष्य चन्द्रकुमारं चानाययत् सोऽपि सत्वरम् ॥ ५८ ॥ स पितृमिलना कुण्ठोत्कण्ठो जवनयानयुक् । जयसेनमनुज्ञाप्य समागात् स्वपुरं प्रति ॥ ५९ ॥ शत्रुञ्जयनृपश्चन्द्रं स्वे राज्येऽस्थापयत् ततः । शस्त्रघातार्दितः शूरे स मात्सर्यमनुत्सृजन् ॥ ६० ॥ मृत्वा द्वीप्यभवच्छ्ररो भ्राम्यंस्तेन हतो वने । स शूरः शवरश्वासीत् पुनस्तत्रैव कानने ॥ ६१ ॥ मृगयायै भ्रमन् जघ्ने स तेन द्वीपिना पुनः । द्वीपी च शेषशवरैर्विशिखैर्निहतो मृतः ।। ६२ ।।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥३३॥