________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
36633003331000303033333333€
कालेन निधनं प्राप्तौ पितरौ तद्वियोगतः । दुःखितोऽपि गृहारम्भचिन्तासु व्यापृतोऽभवम् ।। ३७ ।। ईर्ष्यालुत्वेन जायानां निर्गन्तुं सदनाद् बहिः । अददानः परविशां प्रवेशाद्यप्यवारयम् ॥ ३८ ॥ प्रतोल्यां तालकं दवा व्यवहाराय याम्यहम् । कुविकल्पशतैस्तत्र तिष्ठामि न पुनश्चिरम् ॥ ३९ ।। शुष्कोद्यानमिव त्यक्तं पक्षिभिर्भिक्षुभिर्गृहम् । ततो मे जैनमुनिभिर्विशेषाच कृतांहसः ॥ ४० ॥ अथादत्त्वाऽन्यदा द्वारं गते मयि मुनिगृहम् । आगाद् नत्वा च तं धर्म शुश्रुवुस्ताः प्रिया मम ॥ ४१ ॥ मुनौ गदति सद्धर्ममागां द्वार्यहमप्यथ । पश्याम्यवहितीभूय यावत् तत्र रहःस्थितः ॥ ४२ ॥ तावत् ता मुनिवक्त्राब्जदत्तनेत्राः पुरः प्रियाः । अपश्यमासनस्थं च मुनि रूपमहोनिधिम् ॥ ४३ ।। कोपावेशात् ततो दध्यावहो ! धृष्टोऽधमो मुनिः। स्वच्छन्दं मम कान्ताभिः सह जल्पति निस्त्रपः ॥ ४४ ॥ तदेतस्य स्वहस्तेनाप्यष्टस्वङ्गेषु यष्टयः । पञ्च पञ्च महर्त्तव्या मया दुर्नयकाङ्क्षिणः ॥ ४५ ॥ परं शृणोमि कि तावन्मन्त्रयत्येष इत्यहम् । ध्यायन्नवहितस्तावद् धर्म सोऽवग् दयामयम् ॥ ४६ ॥ सौभाग्यमारोग्यमयं वपुश्च रूपं परं वान्छितभोगसंपत् । स्वर्गापवर्गादिमहासुखानि भवन्त्यहिंसाव्रतपालनेन ॥४७॥ पगुत्वकुष्ठित्वकुणित्वदोषाः कुब्जत्वमन्धत्वमशर्मरोगाः। दौर्भाग्यदौर्गत्यविवर्णताश्च स्युर्जन्तुघातं सृजतामिहैव ॥४८॥ शत्रुञ्जयशूराही पितृपुत्राविव सुदारुणं दुःखम् । इह परलोके च सहन्ति जन्तवः प्राणिघातेन ॥ ४९ ।।
ttttttttttttttttttttttt
For Private and Personal Use Only