________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम
10000000000000000000000000
परमार्थ इह तथापि हि कश्चित् शोश्रूय्यते यदाख्यासि । विद्याधरो नृपाग्रे न्यगददशेष स्ववृत्तान्तम् ।। ४८ ॥ अस्ति गिरौ वैतादये रत्नधने पुरवरे जयन्तनृपः। जयवेगो नाम तदङ्गजोऽस्मि संसिद्धबहुविद्यः ॥ ४९ ॥ तत्रैव कुंभनगरे धरभूपः सोऽथ मेऽग्रजां जामिम् । याचितवानल्पायुर्ज्ञात्वा नैमित्तिकाचास्य ।। ५०॥ नादात्तस्मै तां मत्पिताऽचलपुरे त्वनङ्गवेगाय । खेचरवराय स ददौ क्रुद्धोऽथ धरो धराधीशः ॥५१॥ (युग्मम् ) युद्धाय जयन्तमुपस्थितश्च निहतस्तदङ्गजन्माऽथ । किन्नरनामा वैरं स्मरन् पितुर्भमति मत्पृष्ठे ।। ५२ ॥ अत्रोद्याने क्रीडन् सकलत्रो निर्दयं हतोऽनेन । इति परमार्थः सर्वः कथितोऽयं भूमिवासव ! ते ॥ ५३ ॥ श्रुत्वेत्यथ जयवेगो निमन्थ्य नीतो नृपेण निजगेहम् । उपचक्रे च सगौरवमसौ सदारोऽशनैर्वसनैः ॥ ५४॥ आपृच्छय नृपं विद्याधरोऽपि तुष्टोऽगमद् निजं स्थानम् । संपूर्णदोहदाऽभूद् देवीति नृपो गतो मिथिलाम् ॥ ५५ ॥ अथ गुणमाला देवी सुषुवे सूनुं विभासुरं महसा । वापितो नृपोऽदाद् भूरिद्रव्याणि मुदितमनाः ।। ५६ ।। सूरः स्वप्ने दृष्टो यत् सेनादादोऽभवद् देव्याः । तत् सूरसेन इत्यभिधामस्य चकार भूनाथः ।। ५७॥ अथ ववृधे सोऽप्यबलापरंपरोत्सङ्गचारुतनुः । अन्येधुर्जयगो वीक्ष्य कुमारं प्रमुदितोऽभूत् ॥ ५८ ॥ अन्यदा खेचरेन्द्रस्य जयोगस्य वल्लभा । सूरसेनकुमारस्य रूपं वीक्ष्यातिविस्मिता ॥ ५९ ॥ अवदद् गुणमालां तां नरसिंहनृपप्रियाम् । नैमित्तिकगिरा चेन्मे भाविनी तनया तदा ॥ ६ ॥
000000000000000000000006
For Private and Personal Use Only