________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उद्वाह्या सा त्वत्सुतेन देव्यप्याख्यत् किमुच्यते । स्वयमेव यथार्ह त्वं कुर्याः किं चिन्तयाऽत्र मे ॥ ६१ ॥ ( युग्मम् ). यः पुष्पसुन्दरीदेवो दिवश्युत्वा स पुण्यतः । रविकान्ताऽभिधानायां प्रियायां खेचरेशितुः ॥ ६२ ॥ कुक्षावात् पुत्रत्वेन हंसी मानसे । स्व मुक्तावलीं माताऽपश्यत् तदनुभावतः ॥ ६३ ॥ ( युग्मम् ). क्रमेण पुत्री सञ्जाता नाम्ना मुक्तावलीति सा । पितृभ्यां भाषिता स्वप्नानुसारेण तदा मुदा ॥ ६४ ॥ तयोः क्रमेण तारुण्यमाप्तयोरथ पेशलम् । मिथो विवाहं विदधुः पितरो विधिवन्मुदा ॥ ६५ ॥ सूरसेनकुमारोऽथ मुक्तावल्या समं तया । मिथः प्रेमानुकूल्येनागमयत् समयं सुखात् ॥ ६६ ॥ अथान्यदा नरसिंहनृपो भूषणभूषितः । स्वरूपं मुकुरेऽपश्यन्मनसीति व्यभावयत् ॥ ६७ ॥ अहो ! ये मूर्ध्नि मे केशा अभूवन्नञ्जनप्रभाः । ते सांप्रतं मुअतुल्या दृश्यन्ते विस्वसाभरात् ॥ ६८ ॥ स्वर्णादर्शाविवास्तां यौ कपोलो मांसलौ कलौ । सकूपकौ तावद्याभिसन्तप्तकुतपाविव ॥ ६९ ॥ निरन्तराः सशिखरा ये रदा वदनेऽभवन् । ते समितं प्रविरलाश्चला आजौ कुभृत्यवत् ॥ ७० ॥ मुलालितोऽप्यसौ देहः पोषितोऽपि प्रयत्नतः । दौस्थ्ये कुमित्रवत् प्रायः कृतघ्न इव दृश्यते ॥ ७१ ॥ विभावयन्निति स्वान्ते स्मृत्वा प्राग्जन्मसंयमम् । प्रत्येकबुद्धः सआतो नरसिंहो नराधिपः ॥ ७२ ॥ मूरसेनोऽथ तत्पुत्रोऽमात्यै राज्येऽभिषिच्यत । प्रजाः पाति पितेवासौ प्रतापाक्रान्तशात्रवः ॥ ७३ ॥
For Private and Personal Use Only
॥४९॥