SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वी कन्द 900009 www.kobatirth.org १३ ॥ १४ ॥ मथुरायामथो चन्द्रध्वजस्य वसुधापतेः । आस्तां चन्द्रमतिः सूरमतिः पत्न्यावुभे शुभे ॥ ११ ॥ शशिलेखासूरलेखाऽभिधाने च तयोः क्रमात् । पुत्र्यावभतां सद्रूपलावण्य भरभूषिते ।। १२ ।। अनयोर्जन को ऽकार्षीदनुरूपवराप्तये । स्वयवरं समाहूतास्तत्र सर्वेऽपि भूधवाः ॥ पद्मोत्तरकुमारोऽपि परिमेयपरिच्छदः । स्फुरद्विपुलनेपथ्यः प्रस्थितो मधुरां प्रति ॥ कुमारो लङ्घयन्मार्ग वीक्ष्यैकं तापसाश्रमम् । नत्वा कुलपति तत्र निषण्णस्तत्पदान्तिके ॥ १५ ॥ ततः कुलपतिस्तस्य पुरः कन्यां मनोरमाम् । उपादाय जगौ वत्स ! स्वीकुर्वेतां निजोचिताम् ॥ १६ ॥ कुमारोऽवग् मुने ! ब्रह्मभृतां वः स्यात् कुतः सुता ? । जगौ कुलपतिवत्स ! परमार्थ शृणु स्वयम् ॥ १७ ॥ अस्त्युत्तरस्यां सुरभिपुरं तत्र धराघवः । वसन्तराजस्तत्पत्नी पुष्पमालेति चाभवत् ॥ १८ ॥ गुणमालाऽऽह्वया पुत्री तयोः पञ्चसुतोपरि । जाता ततोऽस्त्यभिमता पित्रोः सा पुत्रतोऽधिकम् ॥ १९ ॥ न व्यवाहयतां चैतां पितरौ विरहातुरौ । तद्रूपमोहितश्चम्पापतिरागाच्छु कोऽन्यदा ॥ २० ॥ सचिवमेरितो भूपः प्रादात् तस्मै च तां सुताम् । पुत्रीवियोगभीरुचातिष्ठिपत् तं निजे पुरे ॥ २१ ॥ रममागः समं प्राणप्रेयस्या स तया समम् । अतिव्रजन्तं नाज्ञासीत् समयं नमयन्नरीन् ॥ २२ ॥ क्षारत्वेनैव यत् सिन्धोः कलङ्केन विधोरिव । मृगयाव्यसनेनास्य दोषोऽभूद् दुस्त्यजस्तथा ॥ २३ ॥ For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir चरितम्
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy