________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
0OOOOOOOOOOOOOOOOOOOOOOC
-
पुनः सहजरूपास्तास्तथैवासन् गृहं गताः । तत्कारणं विजिज्ञासुभूपो ज्ञानिनमैहत ॥ १०२ ॥ आयासीदन्यदोद्याने चतुर्ज्ञानधरो गुरुः । तं वन्दितुं चचालाथाचलानाथः सनागरः ।। १०३ ॥ श्रुत्वा तद्देशनां भूपोऽभ्यधात् किं प्राग्भवे विभो ! । विनयन्धरजीवेन कृतं सुकृतमुत्तमम् ॥ १०४ ॥ यदीक्षाः सुरवधूसदृक्षास्तस्य वल्लभाः । अभूवंश्च कुतो हेतोर्विरूपास्तास्तदा विभो !॥ १०५ ॥ मूरिराख्यद् गजपुरे विचारधवलो नृपः। दयौदार्यादिगुणवान् बन्दी तस्यास्ति कश्चन ॥ १०६ ॥ दवा पात्राय कस्मैचिन्मनोज्ञमशनादिकम् । भोक्ष्येऽवश्यं स नियममित्यादत्त मुनेगिरा ॥ १०७ ॥ बिन्दयानेऽन्यदा बन्दी निरीक्ष्य नवमं जिनम् । नत्वा स्तुत्वा गृहं गत्वा दत्त्वा पात्राय भुक्तवान् ॥ १०८॥ अन्यदा भाग्ययोगेन तद्गहे सुविधिर्जिनः । आगात् मासुकभक्तेन स प्रभुं प्रत्यलाभयत् ॥ १०९ ॥ अभूवन पञ्च दिव्यानि तदा दानानुभावतः । बन्दिनस्तस्य बन्दित्वं प्राप्ताः सुरनरा अपि ॥ ११० ॥ बोधि लब्ध्वाऽथ सौधर्मेऽसौ धर्मेण सुरोऽजनि । ततश्चयुत्वा पुरेऽत्राभून्महेभ्यो विनयन्धरः ॥ १११ ॥ इत्यस्य फलितो राजन् ! दानधर्मसुरद्रुमः । आसीत् तत् तत्र भो भव्याः! प्रयत्नं कुरुतादृताः ॥ ११२ ॥ इत्यमस्य महेभ्यस्य कथितः प्राग्भवो मया । अथाकर्णय भूपैतद्दयितानां चतसृणाम् ॥ ११३ ।। अस्त्यत्रैव परायोध्याऽयोध्या नाम महापुरी। तां प्रशास्ति प्रयत्नेन नृपतिर्नरकेशरी ॥ ११४ ॥
30005663003033000000G3000
For Private and Personal Use Only