________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
000000000000000000000000
मिलनि:रमालाभिर्वर्द्धमानां प्रतिक्षणम् । नटस्थविटपित्रातं पातयन्ती गुरूमिभिः ॥ ३३२ ॥ नृपस्तामापगां वीक्ष्य तत्क्षणात् प्रकृतिस्थिताम् । पुनः पश्यन् प्रजानाथोऽचिन्तयञ्चेति चेतसि ॥ ३३३ ॥ ( युग्मम् ). अनर्थहेतुरेवायं पुंसां सर्वोऽपि विस्तरः । श्रियो नद्या इव प्रायः प्रसरत्यत्र जन्मनि ॥ ३३४ ॥ सरित्समो भवेज्जीवो जलपूरसमाः श्रियः । कृत्याकृत्यविवेकं यजन्तुर्वेत्ति न तद्वशः ॥ ३३५ ॥ तदलं तटिनीपूरतुल्यया मे श्रियाऽनया । अभिमानसुखं यत्र भोगः साधारणः पुनः ॥ ३३६ ॥ धन्यास्ते यैरियं त्यक्ता संपच्छम्पाचलाचला। मक्षिका मधुनीवाहमासक्तोऽद्यापि तत्र हि ॥ ३३७ ॥ विभाव्येति सुसंवेगरससङ्गतमानसः । अभिषेच्य मुषेणाख्यं सुतं राज्ये स्वयं पुनः ॥ ३३८ ॥ गुणसेनादिशुद्धान्तयुतश्चादाय संयमम् । अभूत् कमलसेनर्षिब्रह्मकल्पे सुरोत्तमः ॥ ३३९ ॥ गुणसेनापि तत्रैव देवत्वेनोदपद्यत । तयोः प्राग्जन्मसंस्कारात् तत्राभृत् प्रेम पेशलम् ॥ ३४० ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते कमलसेनराजर्षिचरितं
द्वितीयं भवग्रहणम् ।
00000000aOC0000000000OO
1॥२४॥
For Private and Personal Use Only