________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वीचन्द्र
चरितम्।
00000000000000000000000000
मन्त्रानीतोदकाद्यैस्तत्र भुक्तावुभा अपि । पप्रच्छ सिद्धं स वणिक कुतो वः शक्तिरीदृशी ? ॥३३०॥ सोऽवग वेतालमन्त्रं मे कोऽपि कापालिको ह्यदात् । तत्पभावेन सर्वाऽपि लक्ष्मी येत देहिनाम् ॥३३॥ वेतालमन्त्रं तं तस्मात् स जग्राह वणिग्वरः । निश्चक्राम च ततोऽस्थात् सुखं स्वमातुलौकसि ॥३३२॥ अन्यदा कृष्णभूतेष्टानिशि प्रेतवने स च । ययौ साधयितुं मन्त्रं चक्रे जापं कृताहुतिः ॥ ३३३ ॥ विभीषिकाभिः क्षुब्धस्य तस्य मन्त्रपदं तदा । विस्मृतं कुपितस्तावद् वेतालः कालवत् क्रुधा ॥ ३३४ ॥ हत्वा दण्डेन तं दूरमक्षिपत् सोऽथ मूञ्छितः । स्वस्थीकृत्य मातुलेन द्रुतं निन्ये जयस्थलम् ॥ ३३५ ।। हस्यमानो जनस्तत्राभाग्यशेखर इत्यसौ । त्रपयाऽऽत्मानमुद्रध्य परामुत्वं गतोऽचिरात् ॥ ३३६ ॥
इति परिग्रहतोऽविरतोऽसको गुणधरो बहुलोभसमाकुलः ।
विविधमण्डलमण्डलमभ्रमन्त्र धनलेशमवाप सपापहृत् ॥ ३३७॥ गुणाकरः पुनः सोऽयं स्फुरत्तरगुणाकरः। नयार्जितश्रीः परमां प्रसिद्धि प्राप्तवान् भुवि ॥ ३३८ ॥ श्रुत्वा गुणधरस्याथ वृत्तान्तं तं तथाविधम् । विशेषादाप्तवैराग्यः प्रपाल्य तदणुव्रतम् ॥ ३३९ ।। त्रिदिवं प्रापदन्यस्तु वराको नारकादिषु । सञ्जातो दुःखलक्षाणां स्थानं गुणधरो वाणक ॥ ३४० ॥
इति पञ्चमाणुव्रते गुणाकरगुणधरकथा ।
ളരാളമായി
For Private and Personal Use Only