________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथ्वीचन्द्र
चरितम्
TTTTTTTTTTTTMOOC
देवचरणान् दिक्षुर्विद्यासिद्धो मयाऽत्र साकमयम् । आगादथ मासावधिपूतों भूपोऽवदन्मित्रम् ॥ ८८ ॥ मासस्तावदतीतो बन्धुर्मे नागतो विसंवदति । किं सुरवचोऽपि तदलं राज्येन च जीवितेन मम ॥ ८९ ॥ एवं विषादविवशं गिरिसुन्दर आह रत्नसारनृपम् । अहमेव सोदरस्ते सुरेण नूनं समादिष्टः ॥९० ॥ अहमपि बन्धुनिरीक्षणनिमित्तमवनीतलं परिभ्रान्तः । त्वदर्शनसंतोषाद् विरतोऽस्म्यधुना परिभ्रमणात् ॥९॥ त्वमपि विरम मम सङ्गमवशादमुष्माद् विकल्पतो नृपते! । तुल्यक्रियाप्रवृत्तिः प्रणयस्य हि सारमिदमेव ॥१२॥ श्रुत्वेति रत्नसारो दध्यौ गिरिसुन्दरे यथाप्रेम । स्फुरति तथास्मिंस्तत्कृतरूपान्तर एप मे बन्धुः ॥९३ ॥ निश्चित्येत्यवददयो प्रातः ! किं मां प्रतारयस्यधुना। प्रकटय सौवं रूपं तथाऽकरोत् सोऽपि मुदितमनाः ॥१४॥ अन्यदिने महसेनं पूर्वोदितसहचरं निजे राज्ये । ताभ्यामभिषिच्योक्तं तृतीयबन्धुस्त्वमसि नौ यत् ॥ ९ ॥ भुक्ष्व तदिदं विभुत्वं चावां पित्रोवियोगदावाग्निम् । शमयाव इति भणित्वा चलितौ तौ गुरुचमृयुक्तौ ॥१६॥ पाण्डुपुरं संप्राप्तौ श्रीबलभूपोऽपि शतबलादियुतः । विज्ञाततदागमनोऽभ्यगादथ विस्फुरत्पमदः ॥ ९७ ॥ सर्वे महामहेन प्रविविशुरुत्तुङ्गतोरणं नगरम् । निजनिजचरित्रमेतावबोचतां चित्रकृत् पित्रोः ॥ ९८ ॥ श्रीवलभूपस्तत् तनयाद्भुतभाग्यं हृदा समवधार्य । जयनन्दनमुनिमागतमपाक्षीत् प्राग्भवचरित्रम् ।। ९९ ॥ अत्याश्चर्यकरं यन्मुमुक्षवे दानमाहितं पीत्या। चत्वारोऽपि भवन्तोऽसमशर्मपदं ततो जाताः ॥१०॥
3666666666666000000066GGO"
।
सर्वे महामावलभूपोऽपि शतम् । शमयाव इति
For Private and Personal Use Only