SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66666666666666336996353GS नद्या-अत्रैव भरतक्षेत्रे प्रतिष्ठानपुरे पुरे । सुमेपकुलपुत्रस्य विन्ध्यशंबरनामकौ ॥१०१॥ पुत्रौ परेतयोः पित्रोदुःस्थौ संप्रस्थितौ ततः। काश्चनाख्यपुरं काप्यन्तरा कान्दविकापणात् ॥ १०२ ॥ आदाय खाद्यमुद्यानं प्रस्थितौ तावपश्यताम् । मासोपवासिनं साधुं पारणार्थमुपागतम् ॥ १०३ ।। प्रत्यलाभयतां शुद्धर्भक्ष्येण विहिताग्रहौ । परं प्रमोदमापन्नौ प्रपन्नौ बोधिमुज्ज्वलम् ॥ १०४ ॥ (कलापकम्). अत्रान्तरे तदुद्यानयक्षपूजार्थमागते । नृपपुश्यावृद्धिवृद्धयभिधाने तदपश्यताम् ॥ १०५ ॥ अहो ! सुदानमनयोरहो ! सुकृतसञ्चयः । अहो ! सुलब्धं जनुरित्यन्वमोदयतां हि ते ॥ १०६ ॥ द्वाभ्यां दानेन चोभाभ्यामनुमोदनया तदा। शुभानुवन्धं मत्पुण्यमर्जितं मार्जितं त्वघम् ॥ १०७ ॥ मुनिदानेन सन्तुष्टौ तो विन्ध्यवराभिधौ । तत्काञ्चनपुरं प्राप्तो विश्रामाय बने स्थितौ ॥ १०८ ॥ अत्रान्तरे राजपट्टहस्त्याधारणमुन्मदः । अवधृयाखिलद्रङ्गेऽसमञ्जसमवर्त्तयत् ॥१०९ ॥ चन्द्रराट् प्राह भोः ! कोऽपि शूरो वीरोऽस्ति विश्रुतः । य एनं मत्तमातङ्गं वशमानयति द्रुतम् ॥११०॥ श्रुत्वेति विन्ध्यस्तत्रत्यात यत् तमनेकपम् । खदायत्वा चिरं धृत्वाऽबध्नाच्छालासु हस्तिनाम् ॥११२।। साधुवादः समुद्भुतः स चाहूतः क्षमाभुजा । उक्तश्च तव सत्त्वेन तुष्टो वृणु वरं स्वयम् ॥ ११२ ॥ विन्ध्योऽपि स्माह सर्वेषां वरागां प्रवरो वरः । यद् देवदर्शनं जातमर्थ्यते किमतः परम् ? ॥ ११३ ॥ 366060360666666660032000€ ॥६॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy