________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
10000000000000000000000000
भृत्येन स्वामिनः कार्य साध्वसाध्वपि साध्यते । ततो वच्मि रथादस्मादुत्तीर्य स्थीयतामिह ।। ११५ ।। अयमीदृग नृपादेशोऽन्यज्जाने नैव किश्चन । देवी तज्रपातादप्यधिकं कर्णकर्कशम् ।। ११६ ॥ वचो निशम्येति रथादुतरन्त्यपतद् भुवि । मूर्छामगात् क्रमाचापञ्चैतन्यं वन्यमारुतैः ॥ ११७ ॥ ( युग्मम् ). रथारूढः सकरुणं रुदन् निष्करुणोऽप्यगात् । चकार देवी सा तत्र सदैन्यं परिदेवनम् ॥ ११८ ॥ तापन्नपनियुक्तास्तास्तत्रागुः श्वपचाङ्गनाः। कर्तिकां नर्तयन्त्यश्च मृर्ताः प्रेतप्रिया इव ॥ ११९ ॥ निष्कारणोद्भवत्कोपभृकुटीभङ्गभीषणाः । हा! दुष्टेऽनिष्टचेष्टे ! त्वं न वेत्सि नृपतेन॑यम् ॥ १२० ॥ वर्तसे प्रतिकूलं तत् सहस्व स्वागसः फलम् । इत्यादि परुपै क्यैस्त यन्त्यः कलावतीम् ॥ १२१ ॥ शख्या निस्त्रिंशमुच्चख्नुर्बाह केयूरभूषितौ । अहो ! कर्मविपाकोऽयमनागस्पपि दण्डकृत् ॥ १२२ ॥ (युग्मम् ). 13
BGCOOCOCOOOTOCOCCOOCOOC
यतः
सीता नीता दशास्येन दधौ दुःखं वचोऽतिगम् । नलस्तत्याज निर्व्याजचरितां दयितां वने ॥ १२३ ॥ द्रौपदी वनजं कष्टं सेहे देहेन कर्मणा । गान्धार्यधाच्छुचं चाङ्गहाणामतिदुःसहाम् ॥ १२४ ।। सेहिरे नित्यमत्यन्तं महासत्यो यदापदम् । तन्नूनं प्राक्तनं कर्म नाभुक्तं क्षीयते कचित् ॥ १२५ ।। ततो हा तात ! हा मातरित्याधुक्तिपरायणा । भूपीठे लुठिता तारं विललाप कलावती ॥ १२६ ॥
For Private and Personal Use Only