________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
चरितम्
00000000000000000000000
विनोदमात्रमेवास्मि तदिमां वंशवैरिणीम् । स्वैरिणी द्राग निहन्म्येष यद्वास्या दयितं च तम् ॥ १०२॥ अहो! अकार्यकारित्वमहो ! धाष्टर्यविजृम्भितम । करिकर्णचलं चित्तमहो! नारीषु दृश्यते ॥ १०३ ॥ इति कोपकरालोऽयं भूपालोऽप्यविमृश्यकृत् । निशि निष्करुणं नाम भटमादिष्टवानिति ॥ १०४ ॥ कोऽपि वेत्ति यथा नैव तथैतत् कृत्यमाचर । देवीं कलावतीमाशु त्यज भोः ! निर्जने वने ॥ १०५ ॥ स्यन्दनं प्रगुणीकृत्य देवीमागत्य सोऽब्रवीत् । गजस्थः कुसुनोद्याने गतो रन्तुमिलापतिः ॥ १०६॥ आदिष्टोऽस्मि नृपेणाई त्वदानयनहेतवे । प्रापये तत्र भवतीं तदारोह रथं जवात् ॥ १७ ॥ प्राअलत्वेन सारोहद् रथं तेनेरितौ हयौ । देव्यवोचत् कियड्रे नृपः सोऽप्याख्यदग्रतः ॥ १०८॥ प्राप्तं पुरो महारण्यं विभाताथ विभावरी । देवी नृपमपश्यन्ती प्रोवाच दृढमाकुला ॥ १०९॥ हहा ! निष्करुणारण्यमेतन्नो दृश्यते नृपः । नोद्यानमपि तस्कि भोस्त्वयाहं विप्रतारिता ॥ ११०॥ न श्रूयते तूर्यरवो न च कोलाहलो नृणाम् । किं स्वममिन्द्रजालं वा कथयतद् यथास्थितम् ॥ १११॥ देवीदीनगिरं श्रुत्वेत्युद्भूतकरुगो भृशम् । नहि निष्करुणो दातुं प्रतिवाक्यमभूत् क्षमः ॥ ११२ ॥ देव्या गाढाग्रहावेशादवतीर्य रथादय । गुरुशोकस्खलद्वर्णमित्युवाच स दुःखतः॥ ११३ ॥ धिग् मां निष्करुणः सत्यमई कृत्यमिदं यतः । कारितस्तदहो ! सेवापारवश्यमिदं हि धिक ॥ ११४ ॥
000000000000000000000
For Private and Personal Use Only