________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्रा
वरितम
OROCCOROPORGOOOOOOOOOSE
यथा-"किं कारणं दैवमलकुनीयम् ।" राजपुत्री निजावासमगाद् यामे द्वितीयके । अथागान्मन्त्रिपुत्री साऽप्युदवाक्षीत् तथैव तम् ॥ २१२ ॥ तथैव पुस्तके पादं तृतीयमलिखच्च सा।। - यथा-" तस्मान्न शोचामि न विस्मयो मे"।
गता सापि निजावासं कृतार्था मन्त्रिणः सुता ॥ २१३ ॥ विवाद्य तं तथैवासौ पुस्तकं वीक्ष्य विस्मिता । यामे तृतीये तुर्य चालिखत् तं श्रेष्टिपुत्र्यपि ॥ २१४ ॥
यथा-" यदस्मदीयं नहि तत् परेषाम्"॥१॥ गता सा तुर्ययामेऽथ पुरोहितसुता पुनः । अलिखद् विदितश्लोका श्लोकमित्युल्लसन्मतिः ॥ २१५ ॥ व्यवसायं दधात्यन्यः फलमन्येन भुज्यते । पर्याप्तं व्यवसायेन प्रमाणं विधिरेव नः ॥ २१६ ॥ ताश्चतस्रोऽपि वृत्तान्तं निजागःशङ्कया च तम् । प्रागेव स्वस्वमातृभ्योऽशंसन् विनयतो नताः ॥२१७|| ता अप्यूचुः स्वभतृभ्यस्ततः प्रातर्न लप्स्यते । पथिकोऽयमिति प्रेष्याक तमानाययपः ॥ २१८ ॥ इतः पुरन्दरो रात्रौ तमन्विष्याखिले पुरे । प्राप्तोदन्तस्ततः प्रातर्नृपोपान्तमुपागमत् ॥ २१९ ॥ तुष्टाः सर्वेऽपि तं वीक्ष्य तत्पुण्याधिक्यविस्मिताः ग्रामपञ्चशती भूपोऽप्यदात् तस्मै करग्रहे ॥ २२० ।
DOGCOGOOOOOOOO0000000000€
For Private and Personal Use Only