________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तावत् कुर्मो विवोढारं सर्वाः संभूय कञ्चन । यथा न नो वियोगाग्निर्दहत्येव हृदि स्थितः ॥ १९९ ॥ ( युग्मम् ) तथेत्यङ्गीकृते ताभिराह्नाय्य नृपकन्यया । राजपुत्रः कोऽपि जात्यो विज्ञप्तो भर्त्तताविधौ ॥ २०० ॥ यावन्न स्वीकरोत्येष तावत् ताः स्ववधोद्यताः । भयात् सोऽपि प्रपेदे तत् स्त्रीभिः कस्को न वाह्यते ? || २०१ ॥ श्वेताष्टम्यां निशि स्वामिन्! जीर्णदेवकुले त्वया । चतुरेण चतस्रोऽपि विवाह्याः कन्यका वयम् ।। २०२ ।। इत्युक्तस्ताभिरेषोऽपि चिन्ता सागरमग्रहृत् । निरूपितदिनेऽस्मिन् सोऽचिन्तयच्चेति चतसि ॥ २०३ ॥ स्वामिद्रोहेण समल कुलं कुर्वे कथं निजम् । विमृश्येति पुरात् सायं निरीहो निर्ययौ जवात् ॥ २०४ ॥ आगाद् राजसुताऽऽदत्तविवाहोपस्करा निशि । देवौको वीक्ष्य सुप्तं तं सिद्धपुत्रं च साऽवदत् ॥ २०५ ॥ fi देव ! निश्चितता सुप्तोऽसीति विबोध्य तम् । गान्धर्वेण विवाहेनाकारयत् पाणिपीडनम् ॥ २०६ ॥ नृपपुत्र्याह मे नाथापूरयस्त्वं यथेप्सितम् । तिसृणामपि कन्यानां पूरणीयं तथाऽर्थितम् ॥ २०७ ॥ क पुनर्वाहनं येन गम्यतेऽन्यत्र संप्रति । सोऽवग् भावीष्टमखिलं श्रान्तो निद्रामि संप्रति ॥ २०८ ॥ स्यान्नायं किं स इत्याशङ्का यावद् व्यलोकयत् । तं राजतनया तत्र प्रदीपोद्योतनात् तदा ॥ २०९ ॥ सुरूपं सुभगं वीक्ष्य तं च तत्पुस्तकं च सा । संवाच्य वृत्तपादं तं सत्यमित्यालपन्त्यसौ || २१० ॥ तिसृणामपि जामीनामथ प्रत्ययहेतवे । कज्जलेन द्वितीयं तत्पादमित्थं च साऽलिखत् ॥ २११ ॥
For Private and Personal Use Only
॥३९॥