SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra थ्वी चन्द्र www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ ॥ तृतीयस्यां निशि प्रोक्तो देव्योत्तिष्ठांसि किं स्थितः ? । सोऽवग् याचे धनं देवी प्राह किं देवमस्ति ते ? पुनस्तां वाडवोsवोचत् प्राणांस्त्यक्ष्यामि तन्निजान् । तवैव देवि ! भवने लप्स्ये न स्वेप्सितं यदि देवी तनिश्वयं ज्ञात्वादत्तिष्ठाऽस्ति पुस्तकम् । विक्रीय तत् पञ्चशतीं लप्स्यसे स तथा व्यधात् ॥ भ्राम्यंस्तद्विक्रयायागात् सिद्धदत्तस्य सन्निधौ । स द्विजन्मा पुस्तकं तत् तस्यादर्शयदुत्सुकः ॥ १९० ॥ मूल्ये प्रोक्ते सिद्धदत्तोऽवाचयत् तत् सकौतुकम् । आदौ वृत्तस्य पाद चापश्यदेतं हि तद् यथा ॥ १९९॥ " प्राप्तव्यमर्थं लभते मनुष्यः " इति । तदर्थं परिभाव्यैष गृहीत्वा पुस्तकं ददौ । तस्मै पञ्चशतीं सोऽप्यादायागात् स्त्रपुरं प्रति । १९२ ॥ आगच्छन्नन्तरा भिल्लैर्नीत्वा बन्दीकृतश्चिरम् । कदर्थयित्वा मुक्तश्च क्लेशादापनिजं पुरम् ॥ १९३ ।। इतश्च सिद्धदत्तोऽपि पित्रा पञ्चशतीव्ययात् । रुष्टेन पुस्तकयुतो निरकाशि स्वमन्दिरात् ।। १९४ ।। निर्गतो निशि सिद्धोऽपि पिहिते पुरगोपुरे । जीर्णदेवकुले सुप्तस्तत् पयं हृद्यचिन्तयत् ।। १९५ ।। तस्यां पुर्यामथो भूपमन्त्रिश्रेष्ठिपुरोधसाम् । मिथः प्रेमपराः कन्या आलपन्नन्यदेति ताः ॥ १९६ ॥ बालभावादियत्कालमभूत् संयोगजं हि नः। शर्मेदानीं भविष्यामस्तारुण्ये विरहातुराः || १९७ || अथ भूपतिपुत्र्याख्यत् सख्यः ! शृणुत मन्दिरम् । यावत् केभ्योऽपि नो दद्युः पितरोऽद्यापि नोचताः || १९८ || For Private and Personal Use Only १८७ ॥ १८८ ॥ १८९ ॥ चरितम् ॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy