________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
सत्त्वेन तेऽमुना भूपः प्रसादं दाग विधास्यति । सोऽवग् वरमिदं सर्वमादत्ता, तु मुश्चत ॥ १७४ ॥ सहध्वमपराधं नौ ग्राम्यौ विद्वो न किश्चन । सभायां भूपतेः कार्य सुभटाः ! नु किमारयोः ॥१७॥ तद्विरा वसुदत्तं ते मुक्त्वा तं मातृदत्तकम् । अनैषुश्च सविनयं भूत्या भूपतिसंसदम् ॥ १७६ ॥ निवेदितस्तैर्वृत्तान्तस्तस्य भूपोऽपि पृष्टवान् । मातृदत्तं कुतो भद ! निरीहस्त्वं परश्रियाम् ? ॥ १७७ ।। सोऽप्याचख्यौ स्वनियमं भूपोऽस्मै मुदितस्त्वदा । कोशाध्यक्षपदं वृत्तिं व्यधाचातिगरीयसीम् ॥१७८॥ राजमान्यो महर्द्धिश्च जज्ञेऽसौ संमतो जने । कालेन मृत्वा चन्द्राभापुर्या पुण्यानुभावतः ॥ १७९ ॥ पुरन्दरमहेभ्यस्य सतीभार्यातनूद्रतः। सिद्धदत्ताहयः प्राज्ञः कलाबा विश्रुतोऽभवत् ॥ १८० ॥ (युग्मम् ). इतः स वमुदत्तोऽपि तथा कूटतुलादिना। दुराजीविकया मृत्वा कालेन विधियोगतः ॥ १८१ ॥ बङ्गालसन्निवेशऽभूत् कपिलाहो द्विजाङ्गजः । पितरौ निधनं प्राप्तौ तस्याभाग्यनियोगतः ॥ १८२ ।। (युग्मम् ). क्रमात् क्षीणपितृधनं स्वजनाः पर्यणाययन् । कस्यापि दुर्विधस्याएं कन्यां रूपादिदूषिताम् ॥ १८३ ।। निर्भय॑मानो गेहिन्या दौस्थ्याद् देशान्तरंगाः श्रिये कुकर्मभिः क्लिश्यन्नुक्तः कार्पटिकेन सः ॥१८॥ धनार्थी यदि तद् गच्छ चन्द्रामापुरि देवताम् । आराधयाशाकरणी द्रुतं येनेष्टमाप्नुयाः ॥ १८५ ।। श्रुत्वेति गत्वा तत्रासौ शुचिरेकाग्रमानसः । न्यषीदत पुरतो देव्याः कुशसंस्तारकोपरि ॥ १८६ ॥
00000000000000000000000000
For Private and Personal Use Only