________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवमेष सुखसंपदुपेतं जीवितं समनुपाल्य गुरुभ्यः । प्राग्भवीयचरितं विनिशम्यादाय संयममवाप शिवं च ।। २२१ ।। वाडवोऽपि कपिलो गृहचिन्ताभ्रष्टधर्मविभवो विगताशः। भ्रान्तवान् गुरुचतुर्गतिपूच्चैः प्राप्नुवन् जननमृत्युशतानि ।। २२२ ॥ इत्थं तृतीयव्रतपालनेन श्रीसिद्धदत्तः समवाप सौख्यम् । तद्वैपरीत्येन दुरन्तदुःखमवाप नित्यं कपिलो द्विजन्मा ॥ २२३ ।।
इति तृतीयाणुव्रते सिद्धदत्तकपिलकथा । मत्वेत्यदत्तविरताविरतानां गुणागुणान् । पालनीयं प्रयत्नेन तत् तृतीयमणुव्रतम् ॥ २२४ ॥ श्रुत्वेति दयिताः पोचुर्मम ता भगवन्निदम् । अस्माभिरपि नादेयमदत्तं जातु कस्यचित् ॥ २२५ ॥ स्वसबगतमप्येतत् पतिदृग्वश्चनेन च । अणु वा बहु वाग्दत्तं नादास्यामो ह्यतः परम् ॥ २२६ ।। श्रुत्वेत्यहं हितकरं ममैतद् विमाश्य । अस्तमन्युः क्रमाद् यष्टी द्वे द्वे दास्ये मुमुक्षवे ॥ २२७ ।। ध्यायन्निति स्थितो यावदस्मि तत्रैव निश्चलः । स मुनिाहरत् तावद् वर्य तुर्यमणुव्रतम् ॥ २२८॥ (युग्मम् ). सच्छीलधारिणीनां स्त्रीणां विषविषवराग्निपैरिगणाः । न प्रभवन्ति पायो वशीभवेद् दैवतगणोऽपि ॥ २२९ ॥
@codeCOSO0600000000000CCC€
॥४०॥
For Private and Personal Use Only