SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवमेष सुखसंपदुपेतं जीवितं समनुपाल्य गुरुभ्यः । प्राग्भवीयचरितं विनिशम्यादाय संयममवाप शिवं च ।। २२१ ।। वाडवोऽपि कपिलो गृहचिन्ताभ्रष्टधर्मविभवो विगताशः। भ्रान्तवान् गुरुचतुर्गतिपूच्चैः प्राप्नुवन् जननमृत्युशतानि ।। २२२ ॥ इत्थं तृतीयव्रतपालनेन श्रीसिद्धदत्तः समवाप सौख्यम् । तद्वैपरीत्येन दुरन्तदुःखमवाप नित्यं कपिलो द्विजन्मा ॥ २२३ ।। इति तृतीयाणुव्रते सिद्धदत्तकपिलकथा । मत्वेत्यदत्तविरताविरतानां गुणागुणान् । पालनीयं प्रयत्नेन तत् तृतीयमणुव्रतम् ॥ २२४ ॥ श्रुत्वेति दयिताः पोचुर्मम ता भगवन्निदम् । अस्माभिरपि नादेयमदत्तं जातु कस्यचित् ॥ २२५ ॥ स्वसबगतमप्येतत् पतिदृग्वश्चनेन च । अणु वा बहु वाग्दत्तं नादास्यामो ह्यतः परम् ॥ २२६ ।। श्रुत्वेत्यहं हितकरं ममैतद् विमाश्य । अस्तमन्युः क्रमाद् यष्टी द्वे द्वे दास्ये मुमुक्षवे ॥ २२७ ।। ध्यायन्निति स्थितो यावदस्मि तत्रैव निश्चलः । स मुनिाहरत् तावद् वर्य तुर्यमणुव्रतम् ॥ २२८॥ (युग्मम् ). सच्छीलधारिणीनां स्त्रीणां विषविषवराग्निपैरिगणाः । न प्रभवन्ति पायो वशीभवेद् दैवतगणोऽपि ॥ २२९ ॥ @codeCOSO0600000000000CCC€ ॥४०॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy