SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra पृथ्वीचन्द्र 00000 00000000 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शीलभ्रष्टानां पुनरित्र कर्णौष्ठनासिकाच्छेदः । धनबन्धुविनयोगः स्यादयशश्चापि जन्तूनाम् ॥ २३० ॥ सच्छीलपालनादिह सुखमापच्छीलसुन्दरी नारी । दुर्ललितास्तु कुशीलाः पेतुः संसारकान्तारे ॥२३१॥ विदेहेऽत्रैव विजये पुरे विजयवर्द्धने । वसुपगलाभिधः श्रेष्ठी वसुमाला च तत्प्रिया ।। २३२ ।। रूपलावण्यशीलादिगुणालङ्कारभूषिता । सुन्दरीति तयोर्नाम्ना सुताऽभूत् परमाहती ॥ २३३ ॥ तरुणैः प्रार्ध्यमानापि सा तारुण्यमधिश्रिता । ददे पित्रा सुभद्राख्यश्रावकायैव तत्पुरि ॥ २३४ ॥ अन्य द्वौ वणिक्पुत्रपुत्रावुभावपि । सुन्दर्या रूपमाहात्म्यं श्रुत्वा चत्वार एव ते ।। २३५ ॥ एकाग्रमनसेो भूत्वा सुन्दरीसङ्गमिच्छनः । कुर्वन्ति विविधोपायान् कलाकेलिवशंवदाः ॥ २३६ ॥ ( युग्मम् ). -विहिताद्भुतशृङ्गारास्ते तिष्ठन्ति तदध्वनि । विचित्रा: प्राहुरन्योक्तीगीतं गायन्ति मञ्जुलम् || २३७ ॥ इत्थं विविधवेष्टाभिरपि ज्ञाततदाशया । शीललीलावती सुन्दर्यपश्यन्न दृशापि तान् ॥ २३८ ॥ ततो मोघमामी । कामपि तापसीम् । वशीकृत्य प्रजिघ्युक् सुन्दरीनिकटेऽन्यदा || २३९ || बहुपसर्पन्ती सा तद्वेश्मनि तापसी । सम्यग्दृशा दृशाऽप्येषा न सुन्दर्या विलोकिता ॥ २४० ॥ तथाऽपि दृष्टया भाणि परिव्राजिकयाऽन्यदा । सुन्दरी सखि ! विज्ञाऽसि तथाऽपि शृणु मद्वचः || २४१ ॥ जिनैर्निगदितः सर्वामतां दयाविधानेन । तद् दुःखितेषु सुन्दरि ! कुरु तेषु दयां प्रयत्नेन ||२४२ || For Private and Personal Use Only चरितम्
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy