________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
DOOOOOOOOOOO9000000000
यतः-न पश्यति दिवोलूको द्विको निशिन पश्यति। कामान्धः कोऽपि पापीयान् दिवानक्तं न पश्यति ॥ १७९ ॥
अथ पौरोपरोधेन विमोच्य सचिवं नृपः। बुद्धिसुन्दयुपान्तेऽगानिजाभिमतसिद्धये ॥ १८० ॥ अचाल्यसत्त्वाप्यस्वमैस्तत्त्वार्थ किमपि स्फुटम् । विमृश्यासौ विशामीशमाचख्यौ मधुरोक्तिभिः॥ १८१ ॥ भूनेतः ! कथमेतत् ते चेतः केतुचलाचलम् । कथं परवशायां ते मतिः परवशाऽधुना ? ॥ १८२ ।। रागसागरमग्नस्त्वं भोक्ष्यसे दुःखमुल्बणम् । तिलमात्रमिदं शर्म दुःखं मेरूपमं पुनः ॥ १८३ ॥ वरमालिङ्गिता क्रुद्धा चलल्लोलात्र सर्पिणी । न पुनः कामुकेनापि नारी नरकपद्धतिः ॥ १८४ ॥ मनो निर्माय निर्मायमयि ! कुग्रहविग्रहम् । तदमु मुश्च सिञ्च वं सन्तोषसुधयाधिकम् ।। १८५ ।। यद्वा तव हृदीच्छेयं कथञ्चिन्न निवर्तते । तिष्ठ तनियमं यावद् यद् व्रतं मेऽस्ति किश्चन ॥ १८६ ॥ प्रतिपन्ने नृपेणेति सा व्यधात् प्रतिमा निजाम् । मदनेनान्तः शुषिरां मध्येऽमेध्येन संभृताम् ॥ १८७ ॥ विलिप्य चन्दनस्तां च विभूष्य वरभूषणैः । दर्शयित्वा नृपस्याख्यत् किं स्यामीदृश्यहं नवा? ॥ २८८ ॥ आख्यद् भूपोऽप्यहो! शिल्पे कौशलं ते किमुच्यते?। यस्य त्वं दयिता सोऽमं वीक्ष्य यद् रतिमाप्नुयात् ।। १८९ ॥ एवं नपोक्त साऽजल्पद् यद्येवं तत् स्वसन्निधौ। धृत्वाऽमूं मुश्च मां सद्यो मा कुलं स्वं कलङ्कय ॥ १९० ॥ श्रुत्वेति मन्युनाक्रान्तो भूकान्तस्तां बभञ्ज सः । पद्भ्यां हत्वा तदन्तःस्थो दुर्गन्धश्चाप्युदच्छलत् ॥ १९१॥
JOI॥१८॥
0000000000000000000000
For Private and Personal Use Only