________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
00000000000000000 POESO
तत्रेति तारध्वनिनावनिनाथोऽप्यभाषत । भोः! भोः ! प्रेतपिशाचाद्या वचः शृणुत मेऽनघम् ॥ ११ ॥ महामांसं ददेऽहं वः पुत्रं ददतु मे सुराः। पिशाचः कोऽपि तच्छब्दं श्रुत्वागत्येदमब्रवीत् ॥ १२ ॥ भोः ! मांसेन कुतः पुत्रः प्राप्यते शिरसा यतः। नृपोऽवग् दधि तदपीत्युच्चरन् सहसाहसात् ॥ १३ ॥ विधृत्य पाणिना वेणी कृपाणी वाहयन् गले । पिशाचेनेति गदता धृतो भूमिविभुः करे ॥ १४ ॥ (युग्मम्). त्वत्सत्त्वेनास्मि तुष्टोऽहं पुत्रस्ते भवितोत्तम !। संशयं हृदि मा कारित्रार्थे प्रत्ययो ह्ययम् ॥ १५ ॥ देवी द्रक्ष्यति पारीन्द्रं स्वमेऽद्य शयिता निशि । श्रुत्वेति नृपतिस्तुष्टो निजमागाद् निकेतनम् ॥ १६ ॥ इतस्तस्यां निशि च्युत्वा ब्रह्मकल्पात सुरोत्तमः । जीवः कमलसेनस्य कुक्षौ मुक्तावलीस्त्रियः ॥ १७ ॥ पुत्रत्वेनावतीर्णोऽयं सिंहस्वमोपमूचितः । बभार गर्भ देवी सा रोहणोर्वीच सन्मणिम् ॥ १८ ॥ सुतं प्रामुत पुण्यति देवी मुक्तावली क्रमात् । अवर्षद् वसुधाराभिर्मेघस्तज्जन्महर्षतः ॥ १९ ॥ दत्तो देवेन नः सिंहस्वमसंमूचितो ह्ययम् । तं देवसिंहमित्याख्यत् पिता प्रमदपूर्णहत् ॥ २० ॥ इतश्च गुणसेनाया जीवश्युत्वा ततो दिवः। पुर्युजयिन्यां विजयशत्रुनाम्नो महीपतेः ॥ २१ ॥ देव्याः कनकमअर्याः कुक्षौ हंसीव मानसे । पुत्रीत्वेनावातरत् सा नाम्ना कनकसुन्दरी ॥ २२ ॥ (युग्मम् । क्रमेण वर्द्धमानाऽसौ संप्राप्ता यौवनं वयः। परं विषयसौख्येषु विमुखा सा सुमुख्यभूत् ॥ २३ ॥
000000004जी सामरीज
For Private and Personal Use Only