SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीचन्द्र चरितम्। यच्छुकस्यानया च्छिन्नौ पक्षौ प्राच्यभवे रुषा। तेनावास्या भुजौ भूप! भवानच्छेदयत् क्रुधा ।। २३१॥ इति प्राग्भववृत्तान्तं श्रुत्वाऽसौ सद्गुरोर्मुखात् । भृवासवः सभार्योऽभूज्जातजातिस्मृतिस्तदा ॥ २३२ ॥ प्राप्तबोधिर्भवाम्भोधिमुत्तितीषुर्गुरून् जगौ । कियत्कालममुं बालं पालयन्नस्मि सांपतम् ॥ २३३॥ व्रतमङ्गीकरिष्यामि सुतेऽस्मिन् राज्यधृवहे । सांप्रतं गृहिधर्म मे दत्स्व स्वच्छमते ! यते ! ॥२३४॥ क्रमेण पूर्णकलशं नाम्नानलसमाजम् । निवेश्य राज्ये प्रव्रज्या तावडीचक्रतुर्मुदा ॥ २३५ ॥ मृत्वा कालेन सौधर्म सातौ त्रिदशोत्तमौ । पूर्वप्रेम्णा च तत्रापि प्रीतिभावमुपेयतुः ॥ २३६ ॥ DOOOOOOOOOOOO00000000000€ 60000000000000000000000 इति श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रमहाराजर्षिचरिते श्रीशङ्कनृप कलावतीचरितनिरूपणं प्रथमं भवग्रहणं संपूर्णम् ॥ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy