________________
Shri Mahavir Jain Aradhana Kendra
30000533336
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चतुर्थः पुण्यसारच पत्नी तस्य वसुन्धरा । देवी नाम्ना तयोः पुत्री या पूर्व गुणसुन्दरी ॥ २८० ॥ उदवासीच्चतस्रोऽपि ताः कन्या विनयन्धरः । पूर्वपुण्यानुभावेन भुञ्जते पश्च ते सुखम् ।। २८१ ।। ततः पुण्यात्मनामेषां पञ्चानामपि भूपते ! । यो विघ्नं कुरुते धर्मे स एव निधनं व्रजेत् ।। २८२ ।। हुङ्कारेणैव चैतासां भस्मीभावं भजेद् नरः । परं न त्वदुपर्येता विरूपं विदधुर्मनः ॥ २८३ ॥ त्वयापि राजन् ! सृष्ट्वात्मा चेतितो यद् भवेद् नृणाम् । दुर्निवारान्यदाराभिषक्तानां दुःखसन्ततिः॥ २८४॥ कुरूपाः शीलरक्षायै व्यधाच्छासनसुर्यमूः । शुभोदर्काय वैरूप्यमपि यत् पापकर्मसु ॥ २८५ ॥ इति केवलवचनामृतनिर्गतमिथ्यात्वगरलसंभारः । जीवितमित्र जिनधर्म बभार भूमीविभुरुदारः ॥ २८६ ॥ जातसंवेगरङ्गो भूभुजङ्गोऽप्यन्यदा हि सः । सच्चादापन्नसच्यां स्वां राज्ञीं राज्येऽभिषिच्य च ॥ २८७ ॥ विनयन्धरमित्रेण सभार्येण समन्वितः । प्राव्राजीत् सद्गुरूपान्ते शान्तेन मनसा द्रुतम् ॥ २८८ ॥ ( युग्मम् ). विजयन्त्यपि देवी सा राज्यं संपालयन्त्यथ । सुतां प्रसूता तच्चिन्ताग्रस्ता मन्त्रयादयोऽभवन् ॥ २८९ ॥ सुतोऽभूदित्यथोद्घोष्य व्यधुस्तज्जननोत्सवम् । रहः संस्थाप्य पुंवेषा सुताऽसौ वर्द्धिता क्रमात् ॥ २९० ॥ क्रमेण यौवनं प्राप्ता देव्यादिष्टोऽथ मन्त्रिराट् । वरचिन्ताकृतेऽमुष्या यक्षमाराधयद् धिया ।। २९१ ।। प्रत्यक्षीभूय सोऽव्याख्यदुद्याने श्वस्तने दिने । समानेष्ये वरं पुत्र्याः पोतनेशसुतं द्रुतम् ॥ २९२ ॥
For Private and Personal Use Only
॥२२॥