________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९६ ॥
१९७ ॥
आसन्न सवा चासौ प्रसूता नाथवा मुने ! वदैतत् सकलं सत्यं श्रोतुमुत्कं मनो मम । १९२ ॥ मुनिराख्यत् कुतोऽत्रागाः सोऽवक् शङ्खपुरादतः । ऋषिराख्यत् किमद्यापि भूपोऽस्यां न त्यजेत् क्रुधम् ॥ १९३ ॥ पुनरन्वेषयेद् येन दत्तोऽवग् महती कथा । इयं वयं तुत्सुकाः स्मो वक्तुं संप्रति न क्षमाः ॥ १९४ ॥ परं न पश्येज्जीवन्तीं नृपः सद्योऽद्य यद्यमूम् । ज्वलति ज्वलनेऽवश्य तज्जुहोति निजानन् ॥ १९५ ॥ यदि वेत्सि ततो ब्रूहि तद्वृत्तान्तं कमप्यहो ! । चतुराश्रमभर्तुर्यज्जीवितं नृपतेरियम् ॥ श्रुत्वेति तापसोऽनैषीद् दत्तं कुलपतेः पुरः । ज्ञातवृत्तः स दत्तस्यादर्शयत् तां कलावतीम् ॥ दत्तं वीक्ष्य रुदन्ती साऽऽश्वासिता तेन सगिरा । पतित्वा पादयोश्चायं स्वयमेतां व्यजिज्ञपत् ॥ मुञ्च कोपं क्षमस्वागः कालक्षेपो न युज्यते । त्वां विनाश्प्रिवेशोत्कं भूपतिं रक्ष भामिनि । ॥ ततः कुलपति पृष्ट्वा रथमारुह्य सोऽचलत् । नृपस्तां वीक्ष्य हृष्टोऽपि त्रपयाभूदधोमुखः ॥ संप्राप्यावसरं देवीमवदद् भूपतिः प्रिये ! । विनापराधं मूढेन कृतो दण्डो मुधा तत्र ॥ तथा च - वञ्जुलद्रौ फलं नास्ति वटोदुम्बरयोः सुमम् । तथैव देवि ! त्वद्देहे दोषलेशो न विद्यते ॥ अज्ञानतिमिरान्धेन मया वि दोषाः संभावितास्तत्वं क्षमस्वाशेषमप्यदः ॥ २०३ ॥ विधाय विविधालापानित्युभौ भास्करोदये । प्रणम्य तं गुरुं तस्य दशनां शृणुतो मुदा ॥
२०४ ॥
For Private and Personal Use Only
१९८ ॥
१९९ ॥
२०० ॥
Acharya Shri Kailassagarsuri Gyanmandir
२०९ ॥
२०२ ॥
900000
॥९॥