________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ध्वीचन्द्र
चरितम्॥
0000000000000000000000000
देशनान्तेऽथ पप्रच्छ गुरून् भूपः कृतानतिः। भगवन्! माग्भवे चक्रेऽनया किंकर्म कर्कशम् ? ॥ २०५ ॥ निरागसोऽपि येनास्या अहमच्छेदयं भुजौ । गुरुराख्यद् विदेहेत्र महेन्द्रपुरपत्तनम् ॥ २०६ ॥ ( युग्मम् ). तत्रासीत् त्रासितारातिनृपतिर्नरविक्रमः । पत्नी लीलावती तस्य तयोः पुत्री सुलोचना ॥ २०७ ॥ प्राप्तापि यौवन साभूत केलिकौतुककर्मठा। शुद्धशीला सलीलापि कृतहीला मनोभवे ॥ २०८ ॥ पितुरङ्कस्थितान्येधुर्नपतेरुपदागतम् । कृत्वा कीरं करे कनं कुमारी तमपाठयत् ॥ २०९ ॥ क्रीडायै तं गृहीत्वाथ न्यास्थत् सा स्वर्णपअरे । दाडिमीहारहरादिफलाली चाप्यभुजत् ।। २१०॥ स्वास्थं पारस्थं वा तमेकं मेचकं शुकम् । उरःस्थं वा करस्थं वाऽपाठयत् सा सदा मुदा ॥ २११॥ आसने शयने याने भोजने राजसंसदि । आत्मानमिव तं कीरं साऽमुश्चन्न कदाचन ॥ २१२ ॥ अन्यदा सा पुरोद्याने कुसुमाकरनामनि । शुकेन पारस्थेन सखीभिश्च युता गता ॥ २१३ ॥ जिनेन्द्रालयमालोक्य तत्र साथ सुलोचना । सीमन्धरजिनं नत्वा तुष्टा तुष्टाव भक्तितः ॥ २१४ ॥ जिनाओं वीक्ष्य कीरोऽपि जातजातिस्मृतिस्तदा । प्राग्जन्म निजमस्मार्षीद् यदभूवं यतिः पुरा ॥ २१५ ॥ अधीत्य शुद्धसिद्धान्त कृतोपधिपरिग्रहः । विराधितवतो मृत्वाऽभूवं कीरोऽत्र जन्मनि ॥ २१६ ॥ धिग्मां यद्धस्तसंस्थेऽपि ज्ञानदीपे विभास्वति । मोहान्धो न्यपतं तिर्यग्भवावटसुसङ्कटे ॥ २१७ ॥
000c00c0100ccc0000000
-
For Private and Personal Use Only