________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0800G60000000OOOOOOOO0010
अन्यदा रतिसुन्दर्या रूपातिशयमद्भुतम् । श्रुत्वा तत्प्रार्थनायाथ चन्द्रराट् प्राहिणोच्चरम् ॥ १२८ ।। स पित्रानुमतां तां च चन्द्रभूपः स्वयंवराम् । महामहेनोदवाक्षीद् दयितां रतिसुन्दरोम् ॥ १२९ ॥ दृष्ट्वा पौरस्त्रियस्तां चावदन विस्मितमानसाः। किं रतिर्वा शची वेयं किं वा गौर्यथवेन्दिरा? ॥ १३० ॥ वर्तमाना प्रवृत्तिः सा नानाराष्ट्रषु चान्यदा । शुश्रुवे कुरुदेशेशमहेन्द्रसिंहभूभुजा ॥ १३१ ॥ रतिसुन्दर्यर्थनाय स दूतं पाहिणोन्नृपः। चन्द्रराज्ञे च सोऽप्येत्य जगाद नृपतेः पुरः ।। १३२ ॥ चन्द्र ! त्वामादिशत्यस्मत्पभुरित्थं यदावयोः । पुरापि हार्द सौहार्द वर्ततेत्र किमुच्यते ! ॥ १३३ ॥ यत्किञ्चित् तव दुःसाध्यं भवेत् कार्य तदुच्यताम् । देहेनैवान्तरं यस्मादावयोः प्रेमभाजिनोः ॥ १३४॥ अन्यच्च या नवोढाऽसौ तवास्ति रतिसुन्दरी। सानः प्रेष्या हि यत् प्रेमस्थानेऽदेयं न किश्चन॥ १३५ ।। तदुक्तमिति चाकर्ण्य स्मित्वा चन्द्रनृपोऽप्यवक् । इति दूत ! त्वया वाच्यं वाक्यं स्वस्वामिनः पुरः॥ १३६ ।। यत्किञ्चिदन्यत् ते कृत्यं तदाज्ञापय मे द्रुतम् । प्राणान्तेऽपि कुलीनानां न युक्तं स्त्रीसमर्पणम् ॥ १३७ ॥ दूतोऽथाख्यद् भृशं देवीदर्शनोत्कण्ठितो नृपः । तदुक्तमन्यथा कर्तुं तत्ते राजन् ! न युज्यते ॥ १३८ । ततस्तव हितं वच्मि स्वाम्यादेशं कुरुष्व तम् । प्रसह्य तस्य तां सद्यो गृह्णतः को निषेधकः ? ॥ १३९ ॥ श्रुत्वेति चन्द्रभूमीन्द्रोऽभणद् भ्रूभङ्गभीषणः । न युज्यतेऽभिजातानामपरप्रेयसीरतिः ॥ १४ ॥
10OOOOOOO0000000000OOOOO
॥१६॥
For Private and Personal Use Only