________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
पृथ्वीचन्द्र
चरितम्
300000000000000000000
कोऽयं तस्य कुलाचारः का मेरा किञ्च जीवितम् ? कि राज्यं का त्रपा को वा नयो दुर्नयकांक्षिणः ? ॥ १४१॥ यद्वा सवित्र्या तारुण्ये यदाचीर्ण रहो मदात् । व्यज्यते तत्सुतैरीगाचारैर्मातृचेष्टितम् ॥ १४२ ॥ तन्नूनं घटते नैवं किं दद्यात् कोऽपि वल्लभाम् ? ।जीवतामहिसिंहानां किं ग्राह्या मणिकेसराः? ॥ १४३ ॥ निर्भत्स्यैवं नृपो दूतं स्वभटैर्निरवासयत् । गत्वाऽऽख्यत् स महेन्द्रस्य क्रुद्धस्तं सोऽभ्यषेणयत् ॥ १४४ ॥ उभयोर्दलयोयुद्ध जायमाने महोत्कटे । दैवयोगान्महेन्द्रेण बद्धश्चन्द्रमहीपतिः ॥ १४५ ॥ नश्यत्यनीके चन्द्रस्य गृहीत्वा रतिसुन्दरीम् । विमुच्य चन्द्रभूपं च महेन्द्रः स्वपुरीमगात् ॥ १४६ ॥ अभ्यधादिति भूपस्तां श्रुतायामपि यत् त्वयि । प्रेम मेऽभूत् ततो ह्येष संरम्भस्त्वत्कृते कृतः ॥ १४७ ।। प्रिये ! प्रयाससाफल्यं कुरु तत् प्रतिपद्य माम् । श्रुत्वेति दध्यौ सा धिर मे रूपमप्यमुखौघकृत् ॥ १४८ ॥ हा ! मदर्थमनेनार्यपुत्रः पाणितसंशयम् । प्रापितो यत् कुशीलत्वं व्यनन्येष पुरो मम ॥ १४९ ॥ तदस्मात् पापचरिताच्छीलं रक्ष्यं मया कथम् ? । अशुभे कालहरणं कार्य यत् सुधियाऽथवा ॥ १५० ॥ विभाव्यत्यवदत् साम्ना सुन्दरी सा भुवोधवम्। व्रतं मेऽस्ति चतुर्मास्याः न कुर्वे शीलखण्डनम् ॥ १५१ ।।
ओमिति प्रतिपन्नेऽस्मिन् मनाग निवृतमानसा । स्नानाङ्गरागभूषाधमकुर्वन्ती तपःपरा ॥ १५२ ॥ क्रमेण क्षीणदेहाऽभूद् दवदग्धेव पद्मिनी । मलक्लिन्नवपुर्वस्वा भूभुजाऽन्येचुरीक्षिता ॥ १५३ ॥ (युग्मम् ).
0000000000000000000000
For Private and Personal Use Only