________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तां दृष्ट्वा तत्र केऽप्यागुर्वीक्ष्य तन्मिथुनं च ते । गत्वा स्वस्वामिनेऽशंसन् यानमारोहयत सतौ ॥ २०४॥ सुलोचनाहः पोतेशः प्रेक्ष्य तामृद्धिसुन्दरीम् । विषमैर्विशिखैरेष विषमेषोरविध्यत ॥ २० ॥ दध्यौ चायं किं जीवितेन किं यौवनेन चानेन । यदि मां स्वयमाश्लिष्यत्येषानोत्कण्ठिता कण्ठे ॥ २०६॥ यद्वा जीवति पत्यौ नैषा मत्काइक्षिणी कथमपि स्यात् । ध्यात्वेति निशीथेऽसौधर्म चिक्षेप वारिनिधौ॥२०७॥ प्रातः प्रियमपश्यन्ती रुदन्तीमृद्धिसुन्दरीम् । सुलोचनोऽथ मधुरैर्वचोभिस्तामबूबुधत् ॥ २०८ ॥ रोदनेन कृतं भद्रे.! त्वत्पतिः स गतो यदि । तद् गच्छतु स निःस्नेहो भविष्याम्येष ते प्रियः ॥ २०९ ॥ तत् स्वस्था भव मा शोचीःसर्वमेतद् वशे तव । एष भृत्योऽपि भूत्वा ते करिष्ये सवमीप्सितम् ॥ २१०॥ तदक्तमिति साऽऽकर्ण्य कर्णे क्रकचकर्कशम् । कृतावहित्था विज्ञाततच्चरित्राप्यचिन्तयत् ॥ २११ ॥ धिग मे रूपमनर्थस्य हेत्वेतद् यत्कृतेऽमुना । इदमाचरितं यद्वा कामिभिः क्रियते न किम् ? ॥ २१२ ॥ पति विना तदद्याहं निपतामि पयोनिधौ । परमहन्मते बालमरणं प्रत्यषिध्यत ॥ २१३ ॥ जीवन्ती सुकृतं कुर्वे दुर्लभो नृभवो भवे । अस्मादखण्डशीला च प्राप्नोमि जलधेस्तटम् ॥ २१४ ॥ शीलरक्षाकृते तावत् कुर्वे कालविलम्बनम् । यदाशापाशबद्धोऽतिक्रमेद् वर्षशतान्यपि ॥ २१५ ।। सुलोचनमवोचत् सा काऽधुनाऽसौ गतिर्मम?। तत् तीवो वारिधि पश्चात् करिष्यामो यथोचितम् ॥२१॥
1000000000000300000000000€
For Private and Personal Use Only