________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरितम्॥
1000000000000000000000000
श्रुस्वेति सूरिचरितं नृपसिंहसेनश्चित्रीयमाणहृदयो मुनिदर्शनेन । पुण्यात्मनां प्रवरमभ्युपमन्यमानः स्वं संस्तुवंश्च मुनिपं विविधैर्वचोभिः ॥ ३५३ ॥ राज्यं वितीर्य तनयाय दिने प्रशस्त भावाम्बुशोधितपनोमलनिष्कलङ्कः।
त्यक्त्वाऽखिलां श्रियमिमां तृणवत्मपन्नश्चारित्ररत्नममलं शिवसौख्यमूलम् ॥ ३५४ ॥ भूपोऽपि पूर्णचन्द्रः सम्यक्त्वाणुव्रताधिगममुदितः । जनताः पाति पितेव प्रसृमरगुणभासुरः श्रीमान् ॥३५५॥ नमयति वैरिस्तोमं दमयति दुष्टान्नयावना युक्तः। पालयति दीननिकरं सुहृद्गणं चोपकुरुते यः ॥३५६॥ अथ पुष्पसुन्दरी देव्यपि सम्यक्त्वान्वितव्रताधिगमा।जिनवरवचनसुधारसहृतभवतृष्णा जयत्यनिशम् ॥३५७॥ पञ्चविधानिति विषयाननुभवतोरिह तयोः कियति काले।वीरोत्तराभिधोऽभूत् तनयो विनयोज्ज्वलः श्रीमान् ॥३५८॥ युवराज्ञि कृते तस्मिन् श्रुत्वा निर्वाणमथ पितुर्नृपतिः । हर्षविषादोपेतो विभावयामास मनसीति ॥ ३५९ ॥ धन्यो महानुभावो महामुनिर्मम पिता महासत्वः । सुखलालितोऽपि योऽसाधयत्तरां दुष्कर कार्यम् ॥ ३६० ॥ अहमेषकोऽल्पसवः पापासक्तस्तपःक्रियाऽशक्तः । विषयामिषप्रसक्तो जरामवाप्तोऽपि गततत्त्वः ॥ ३६१ ॥ जानामि यच्चला श्रीश्चलमायुर्दुःखहेतवः कामाः । नियतवियोगाः स्वजनास्तथापि धर्म प्रमाद्यामि ॥ ३६२ ॥ इति चिन्तावान् भणितः प्रियया कि देव! शोचनेनात्र सच्चोद्योगसहायाः पुरुषाः कार्योधता यत् स्युः ॥३६॥
CODBODOBO0000000000000000
For Private and Personal Use Only