SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ចចចចចច तजहिहि राज्यचिन्तां ब्रह्मवतमाभजस्व निःशङ्कम् । सुरसुन्दराहसुगुरुावदिहायाति गुणसिन्धुः ॥३६४॥ साधृक्तमिति भणन् स्वाङ्गजाय राज्यं वितीर्य वर्यगुणः। त्यक्तसमस्तममत्वः सोऽस्थाद् गुरुसङ्गमाकाङ्क्षी ॥३६५॥ देव्यप्युदग्रतपसा किल भासुराङ्गी तस्थौ सुधर्मममलं परिपालयन्ती। आकस्मिकी रुगथ जातवती नृपस्य दथ्यौ तदतिविधुरो तृपतिस्तदेति ॥ ३६६ ॥ धन्यास्ते ग्रामपुरारामास्तिष्ठन्ति येषु मे गुरवः । भावि किमहोऽपि तदहो! यत्र भजेऽहं गुरुपदान्जम् ॥३६७॥ विभावयन्नेष इति स्वचित्ते आयुःक्षयान्मुक्तकषायदम्भः । समाधिना मृत्युमवाप्य कल्पं संप्राप्तवानारणनामधेयम् ॥ ३६८ ॥ तत्रैव देव्यपि जगाम सुरत्वमेवमेकत्र तौ सुखमनुत्तरमन्वभूताम् । प्रेमानुबन्धरसिकौ विशदे विमाने पाक पुण्यसञ्चयाशाद् बहुसागराणि ॥ ३६९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते पूर्णचन्द्रश्रमणोपासकचरितं पञ्चमं भवग्रहणम् । 000000000000000000000 ||४९० - For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy