SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वीचन्द्र वस्तिम् DES9999USED ចំប៉ា ថ្មី Boooooooooooooooooooooooo षष्ठो भवः। --- -- पुण्यानुबन्धिपुण्यप्रभावतस्तावथो सुरद्धिसुखम् । भुक्त्वा च्युत्वा च ततो यत्रोत्पन्नौ शृणुत तदतः ॥ १॥ अस्ति विदेहजनपदे मिथिलापुर्या भुजौजसा सिंहः । नरसिंहनामनृपतिः स्वयशोभरधौतदिग्वलयः ॥ २॥ तस्याद्भुतगुणशाला सुकृतविशाला शिरीषसुकुमाला । देवी गुणमालाऽऽख्या चन्द्रकलानिर्मला बाला ॥३॥ परिपूर्णमहाभोगामपराक्रान्तां भुवं प्रणयिनी च । सममनुभवनसमय समयं तं वेद भूमीशः ॥ ४ ॥ भूपोऽन्यदाऽऽनपुंसा विज्ञप्तो देव ! यदिह पूर्वाप्याम् । पौरस्त्रीणां शुश्रावालापमहं जगादेति ॥५॥ जीयानरसिंहनृपोऽन्याऽऽख्यत् सखि! नैष भवति नरसिंहः। किन्तु नरजम्बुकोऽयं यदुदास्ते पुत्रहीनोऽपि ॥६॥ श्रुत्वेति चित्रवार्ता भूपोऽथापृच्छदङ्गजोपायम् । सचिवांस्तेऽप्याहुरिदं कश्चिद्योगीह देवोऽस्ति ॥ ७ ॥ स च साधको जनेष्टं दत्तेद्भुतडम्बरः स पुत्रार्थे । पृष्टव्यो भूपतिनाऽप्याहूतोऽयं सबहुमानम् ॥ ८ ॥ पृष्टश्च सविनयं भो ! योगिन्! सामर्थ्यमस्ति ते कीटकाईषद्विहस्य सोऽप्याचख्यो नृप कार्यमादिश मे ॥९॥ ៗថ្មីចថ្មីៗ For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy