SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तथ' — अनिन्द्रियगुणं जीवमग्राह्यं चर्मचक्षुषाम् । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः || ३२ || तथा भद्र ! य एष भूतपरिणामश्चेतनाव्यवहारस्तत्र तानि भूतानि चेतनान्यचेतनानि वा ? यदि चेतनानि तदा सिद्धा एकेन्द्रियादयो जीवाः अथाचेतनानि तत् कथं तेषां समुदायेनापि चेतनापरिणामः संभवति ? यद्येषु प्रत्येकं नास्ति तेषां समुदायेऽपि नास्ति तैलमित्र वालुकाघाणक, न च वक्तव्यं जलगुडतन्दुलादिषु प्रत्येकमविद्यमानमपि संयोगेन मदजननसामर्थ्यमुपलभ्यते । प्रत्येकमपि तेषां बलवृद्धिजनकत्वेन मदलेशहेतुत्वात् इत्यादि सविस्तरमुक्ते मुनिपतिना प्रत्युत्तरमलभमानः स्थितस्तूष्णीकः कपिञ्जलः । पुनर्भणितं गुरुणा, भद्र ! न तवैष स्वाभाविकः कुबोधः किंतु त्वं पूर्वदुष्कृतोपनतजात्यन्धभावेन मिथ्यात्वोदयप्रच्छादितभयेन केशवाभिधानमातुलेन दुःशिक्षितोऽसि । अथ पुरुषोत्तमभूपो नत्वा मुनिपं व्यजिज्ञपचेति । भगवन् ! किमनेन कृत पूर्व यस्योदियाय फलम् ! ॥ ३३ ॥ मुनिराख्यदत्र भरते आसीद् दासीकृतारिनिकुरंबः । वीराङ्गद इति नृपतिर्निजप्रतापाधरिततपनः ॥ ३४ ॥ सकलगुणसङ्गतोऽपि द्विजेश इव लक्ष्म नो जहौ जातु । पापर्द्धिदूषणमसौ चलितस्तद्धेतवेऽन्येद्युः || ३५ ॥ मृगयाकृते प्रववृते निहन्यमानेषु रङ्कुशशकेषु । एकस्तु कोलबालः कापि निकुञ्जे निलीयास्थात् || ३६ || स च तद्वधाय विशिखं ततश्च चिक्षेप निःकृपो भूपः । यावत् पश्यति गत्वा त तावद् ध्यानिनोऽत्र कस्यापि ||३७|| साधोः पदान्तरे तं पतितमिषं वीक्षते न तं च किरिम् । संभ्रान्तोऽसौ दध्यावहो ! महादुष्टचरितोऽहम् ||३८|| (युग्मम्.) For Private and Personal Use Only ॥ ६४ ॥
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy