________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
३८ ॥
३९ ॥
४० ॥
अथवेदृग्रूपशाली हलाः ! कोऽप्यस्ति किं पुमान् ? । प्रतिरूपं हि यस्येदृगसरूपं जगत्यपि ॥ ३७ ॥ आख्यन् सख्यः स्वसर्देवसिंहोऽयं मेघभूपभूः । वरस्त्वदुचितः साधु विधिवेद् घटयिष्यति ॥ अत्रान्तरे प्रतीहार्या नृपस्तां चित्रपट्टिकाम् । आनाययत् सोऽप्यङ्गासीत् कुमार्या रुचितं वरम् ॥ ततो नृपः स्वसचिवान् मधुरां प्रेष्य सत्वरम् । देवसिंहकुमारायादापयत् तनयां निजाम् ॥ मेघभूभृदनुज्ञातः सत्सामग्रया समन्वितः । तत्पाणिग्रहणायागाद् देवसिंहो नृपाङ्गभूः ॥ ४१ ॥ महामहात् ताद्वाह्य कन्यां कनकसुन्दरीम् । अतिष्ठद् देवसिंहोऽथ सुखं तत्र कियदिनान् ॥ ४२ ॥ तत्रान्यदा समायासीच्चतुर्ज्ञानी महामुनिः । श्रुत्वा तदेशनां देवसिंहो धर्म प्रपन्नवान् ॥ ४३ ॥ अन्यदा नृपमापृच्छय देवसिंहः प्रियान्वितः । मथुरामागतस्तत्र जातो वर्द्धापनोत्सवः ॥ ४४ ॥ अन्यदा भूपोऽपि वा राज्यं स्वमूनवे । निष्क्रम्य सद्गुरूपान्ते तपस्तप्त्वा दिवं ययौ ॥ ४५ ॥ इतरोऽपि नयेनोव पालयन् प्रथितो गुणैः । श्राद्धधर्मे सुनिष्णातोऽपालयद् द्वादशवतीम् ॥ ४६ ॥ कालेन शुक्रकल्पेऽभूद् विमलद्युतिनिर्जरः । साऽपि तत्रैव देवत्वमगात् कनकसुन्दरी ॥ ४७ ॥ एकत्रैव विमाने च तावुभौ प्रेमनिर्भरौ । पालयामासतुः सप्तदशोदधिमितां स्थितिम् ॥ ४८ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवसिंहराजश्रमणोपासकचरितं तृतीयं भवग्रहणम् ।
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥२६