SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir POOOD9990000000 निरीक्ष्य तत्र कान्तारे यावद् विस्मयमावहन् । स्थितोऽस्त्यवहितीभूय तावच्छुश्राव तद्गिरम् ॥ १२७ ॥ (युग्मम्.) शृण्वन्तु लोकपालाद्याः पतियद्यत्र जन्मनि।श्रीवलो न भवेद् मेऽसौ भूयात् तदन्यजन्मनि ॥ १२८॥ इत्युल्लापपरा बाला तत्र स्वं सहसाऽमुचत् । चिच्छेद श्रीवल: पाशं खं चोपालक्षयंस्तदा ॥ १२९ ॥ ततः प्रमुदिता लज्जाऽवनम्रवदनाऽथ सा | स्ववृत्तान्तमशेषं तं श्रीबलाय न्यवेदयत् ॥ १३० ॥ पद्मखण्डपुरे पुत्री महसेनस्य भूपतः। नाम्ना सुलक्ष्मणा पित्राऽदायि श्रीवलभूभुजे ॥१३१॥ रममाणाऽन्यदोद्याने जहे केनापि पापिना। खेचरेण रुदन्त्यत्र मुक्ताऽस्म्येषा महावने ॥ १३२ ॥ स चापराजितां विद्या साधयन्नस्ति खेचरः । लब्धावसरया मृत्यौ मया व्यवसितं तदा ॥ १३३ ॥ एवं मिथः समुल्लापे वर्तमाने तयोस्तदा । स श्रीगुप्तः सिद्धपुत्रस्तत्रागादपतर्कितः ॥ १३४ ॥ तं वीक्ष्य श्रीबलोऽवोचत् सिद्ध ! क्रुद्धपिशाचतः । छुटितोऽसि कथं सोऽपि व्याजहार नृपाङ्गजम् ॥१३५॥ मित्र ! व्यामोहितोऽसि त्वं माययाऽनेन यत् तदा। सिद्धविद्योऽप्यभूवं त्वद्वियोगात् किन्तु दुःखभाक ॥१३६॥ त्वत्सत्त्वरजितेनापि पिशाचेन प्रियाकृते । त्वमानीय विमुक्तोऽसि विलम्ब मा कुरुष्व तत् ॥ १३७॥ गान्धर्वेण विवाहेन मियापाणिग्रहं कुरु । तथाकृते पाण्डुपुरं प्राप्ताः सर्वेऽपि विद्यया ॥ १३८ ॥ अथेदमखिलं वृत्तं पद्मखण्डपुरेशितुः । महसेननरेशस्य ज्ञापयामास पार्थिवः ॥ १३९ ॥ - 0000LBERRBELTDCDDEDD000 DOEBEORE For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy