________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
श्वीचन्द्र
शिक पाक की
यथा-प्रातर्मध्वपराह्ने च सुरा निश्यशनं तथा । शालेः सनवनीतस्य ततश्च विविधौषधैः ॥१००॥
जलस्थलखेचराणां पिशितं सप्त वासरान् । भुञानस्य क्षणात्तेऽमी गदा यास्यन्ति निश्चितम् ॥ १०१ ।। श्रुत्वत्यवग रोगबदुर्भावि यत्तद्भवत्वलम् । धर्मध्वंसं व्रतभङ्गं कुर्या प्राणात्ययेऽपि न ॥ १०२ ॥ बहुधा बोधितोऽप्येष चलितो न मनागपि। तच्छुभध्यानतः प्रीताः प्रापुः सर्वेऽपि विस्मयम् ॥ १०३ ॥ निर्जरावपि तत्सत्वं परीक्ष्य धृतविस्मयो । विधाय नीरुजं तं च स्तुत्वाऽगातां यथागतम् ॥ १०४ ॥ अरोग इति तस्याख्या ततः प्रभृति पप्रथे। मृत्वा कालेन सौधर्मे दिव्यभूद्दिविषद्वरः ॥ १०५॥ ज्ञात्वा स्वं प्राग्भवं सोऽयं नतये न इहागतः। दृष्ट्वा च केवलोत्पत्तिं नन सौ प्रमोदतः ॥ १०६ ।। इतीश्वरमुनेचा निषिद्धक्षणदाशनाः । प्रतिपन्नः श्राद्धधर्म केचिदन्ये च संयमम् ॥ १०७ ॥ मूरसेननृपोऽप्युच्चैर्वैराग्यापूर्णमानसः । त्यक्त्व राज्य समं मुक्तावल्या संयममग्रहीत् ॥ १०८॥ प्रपाल्य चारु चारित्रं मासं सलेखनापरौ । अवेयके विमाने तावभूतां निर्जरोत्तमौ ॥ १०९ ॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते नरसिंहनृपसरसेनराजचरितं
षष्ठं भवग्रहणम् ।
teeeeeeeeeeeeeeeeeeeeee
1900
For Private and Personal Use Only