________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000OCGGGO0000000000000
ईश्वरः प्राह भोः ! दोषाऽशनं दोपास्पदं भवेत् । विहाय कुग्रहं तस्मात् कुरुष्वात्महित सखे ! ॥ ८७ ॥ बहुधा बोधितोऽप्येवं न निवृत्तो निशाऽशनान् । मृत्वोत्पन्नः पञ्चकृत्वो वल्गुला दुःखसङ्खला ॥ ८८ ॥ ततो द्विश्चर्मचाटेका कौशिको जंबुकस्तथा । उज्जयिन्यां ततो जातो देवगुप्तद्विजन्मनः ॥ ८९ ॥ सुतः प्रियायां नन्दायां जन्मतो रुग्भरादितः । जनै रोग इति ख्यातो ववृधे प्राच्यकर्मतः ॥ ९० ॥ (युग्मम् ). अथेश्वराख्यः श्रद्धालुः संवेगोत्तुङ्गरङ्गभाक । धर्मेश्वरगुरोः पार्थे संयमं प्रतिपन्नवान् ॥ ९१ ॥ विहरनथ स ज्ञानी पुर्यवन्त्यां द्विजन्मनः । देवगुप्तस्य गेहेगात् पक्षक्षपणपारणे ॥ ९२ ।। पृष्टस्तेन स्वपुत्रस्यामयोपशमकारणम् । मुनिः स तूचिते देशे स्थित्वा प्रोचे द्विजोत्तमम् ॥ ९३ ॥ जीवहिंसा मृषा स्तैन्यं मैथुनं च परिग्रहः । अमीभिः स्यान्महापापैरो रोगभरादितः ॥ ९४ ॥ परमेष्टिमहामन्त्रं स्मरन् सद्धर्ममाचरन् । सम्यक्त्वं पालयन् सद्यो नरो नीरोगतां व्रजेत् ॥ ९५ ॥ श्रुत्वेति ससुतो विप्रो वाचं वाचंयमस्य ताम् । अणुव्रतधरः श्राद्धोऽभवद्धर्मे कृतादरः ॥ ९६ ॥ रोगो रुगाभिभूतोऽपि त्यक्ताशेषप्रतिक्रियः । वेदनां सहमानोऽपि धर्मेऽभृद् दृढनिश्चयः ॥ ९७ ॥ हरिः सदसि चान्येयुः प्राशंसत् तदृढव्रतम् । अश्रद्दधानौ द्वौ वैद्यरूपौ तत्रागतो मुरौ ॥ ९८ ॥ तावूचतुस्त चेत् त्वं भोः! वचोऽस्माकं करिष्यसि । तदा जीवितमेतौ ते कर्तारौ निर्गदं वपुः ॥ ९९ ॥
3000000000000000000000000
॥५०॥
For Private and Personal Use Only