________________
Shri Mahavir Jain Aradhana Kendra
वीचन्द्र
www.kobatirth.org
पुरःस्थः सार्थ लोकानां यामि यावन्महावने । तावत् किञ्चित् समासनं मृताश्वं पतितं भुवि ॥ २८ ॥ सर्वाङ्गभद्रमद्राक्षमेकं विगतचेतनम् । नरं मूर्च्छासमुच्छ्रायनिमीलितविलोचनम् ॥ २९ ॥ ( चतुर्भिः कलापकम् )
३४ ॥
तं च मूर्च्छापनोदायासिञ्चं शिशिरवारिणा । क्रमादवाप्तचैतन्यं भव्यभोज्यान्यभोजयम् ॥ ३० ॥ अथ स्वस्थतनुं व्रं चापृच्छं मधुरया गिरा । कुमार ! सुन्दराकार ! कुतः स्थानात् त्वमागमः ? ॥ ३१ ॥ संप्राप्तः कथमेकाकी गहनेऽस्मिन् दशामिमाम् । सोऽप्याख्यन्न भविष्यस्य काचिदस्ति प्रतिक्रिया ॥ ३२ ॥ यदहं देवनन्द्याह्नदेशादश्वापहारतः । अत्रायातस्त्वया प्राणदानेनोपकृतोऽस्मि च ॥ ३३ ॥ ब्रूहि भोभद्र ! कुत आगाः क यास्यसि ? | दत्तोऽप्याख्यदहं शङ्खपुरादत्र समागमम् ॥ देशभूषणं देवशालं गन्तास्मि चाधुना । सार्थोऽभूदावयोरेकस्तदारोह हयं जवात् ॥ उत्तीर्य यदिमां भीमामटवीं याव ईप्सितम् । स्थानमित्युक्तिनिष्णातौ चलितौ तौ ततः शनैः ॥ अतिक्रमावः कान्तारं यावत् सार्थेन संयुतौ । तावत् पुरो महत्सैन्यमपश्याव समागतम् ॥ क्षुब्धाः सार्थभटाः सर्वे सन्नद्धा योद्धुमागमन् । तावन्मा भैष्टेति वादी सादी कोऽपि पुरोऽभवत् ॥ जयसेनकुमारं सोऽप्युपलक्ष्याभजन्मुदम् । विज्ञाततत्स्वरूपोऽथ तत्रागाद् विजयो नृपः ॥
३५ ॥
३६ ॥
३७ ॥
३८ ॥
३९ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
चरितम् ।