SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 0 - चरितम् । अथ रनशिखनृपोऽपि प्राक् पुण्यावाप्तखेचरैश्वर्यः। जिनगणधरकेवलधरपदारविन्दाभिनतिशीलः ॥ १०१ ॥ संप्राप्य बोधिरनं हायनलक्षाण्यनेकशोऽप्यभुनक् । सुखवर्गमुत्तरोत्तरमसौ सुपुण्यात्मनां धुर्यः॥ १०२ ॥ साकेतपुरे समवसृतमन्यदा सुयशसं मुनि नत्वा । निजपूर्वभवमपृच्छद् व्याहरदथ सप्रथं भगवान् ॥ १०३ ॥ राजन् ! पश्चनमस्कृतिमतिनिश्चितमिदमशेषमपि तेभूत् । राज्यादि किं न तदियं सुखाय केषामिहामुत्र ? ॥१४॥ इति मुनिपतिवचनामृतगतदुरितविषः स रत्नशिख एषः । व्रतमादायोदितकेवलर्द्धिरगमत् स सिद्धिसुखम् ॥१०॥ इति रत्नशिखचरित्रं श्रुत्वा श्रीविमलकीर्तिनृप एषः। भववासपाशविमुखः शिवसुखसङ्गे कृतोत्साहः ॥१०६॥ देवरथं निजराज्येऽभिषिच्य जग्राह धर्मवसुपार्थे । दीक्षां देवरथोऽपि स रत्नावल्या समं प्रियया ॥१०७॥ सम्यग् गृहिधर्मविधि प्रपाल्य पुत्रं निवेश्य निजराज्ये। आयुःक्षयादवापच्चानतकल्पे सुरैश्वर्यम्॥१०८॥त्रिभिर्विशेषकम्। एकस्मिन् सुश्मिाने द्वावपि तौ प्रेमपेशलौ देवौ । एकोनविंशति सागराणि सौख्यं मुदाभुङ्काम् ॥२०॥ इति पं० श्रीसत्यराजगणिविरचिते श्रीपृथ्वीचन्द्रचरिते देवरथश्रमणोपासकचरितं चतुर्थ भवग्रहणम् ॥ ४ ॥ 300CGOOGGGOOOO560600563000 - 000000 For Private and Personal Use Only
SR No.020581
Book TitlePruthvichandra Charitram
Original Sutra AuthorN/A
AuthorSatyaraj Gani, Mangalvijay
PublisherChandulal Punamchand
Publication Year1963
Total Pages155
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy