________________
Shri Mahavir Jain Aradhana Kendra
पृथ्वी चन्द्र
www.kobatirth.org
सुविष्टः पुनरौचित्यवृत्तिः सर्वत्र बुद्धिमान् । पूरयेत् कल्पशाखीव स्वजनार्थिजनार्थितम् ॥ २७८ ॥ क्षमर्षिरन्यदा तेन प्रत्यलाभि गृहागतः । मनोज्ञाशनपानाद्यैर्बहुमानपुरःसरम् ॥ २७९ ॥ भोगभूमिमनुष्यायुर्निबद्धं तेन तत्र च । विहस्येषत्पुनर्विष्टश्चिन्तयामास मानसे ॥ २८० ॥ व्यवसायाक्षमा एते अहो! पाखण्डिनोऽन्वहम् । मुष्णन्ति परधिष्ण्यानि तेभ्यो दत्तेन किं सुधा ॥२८१ ॥ इति दानान्तराय स नीचैर्गोत्रं च बद्धवान् । पप्रच्छ विष्टो दृष्ट्वामूनन्यदा खन्यवादिनः ॥ २८२ ॥ अवोचंस्ते गिरेरस्य नितम्बेऽस्ति महानिधिः । परं तग्रहणे नास्ति सामग्री नः कियत्यपि ॥ २८३ ॥ विष्टोऽवक् तामहं सद्यः प्रापयिष्येऽथ तेऽवदन् । यद्येवं तद्वयं भागं दास्यामस्ते यथोचितम् || २८४ ॥ निश्चित्येति प्रशस्तेऽह्नि विष्टो वित्तव्ययेन सः । बलिपूजादिसामग्रीमध्यव्यग्रमना व्यधात् ॥ २८५ ॥ ततो गतो नितम्बेऽद्रेः समं तैः खन्यवादिभिः । दर्शितस्तैः पलाशस्य पादस्तस्मै भुवं गतः ॥ २८६ ॥ उक्तं च न स्यादक्षीरवृक्षस्य प्ररोहो विभवं विना | बद्दल्पं वा भवेद् द्रव्य ध्रुवं बिलपलाशयोः ॥ २८७ ॥ तद्दृष्ट्वा विष्ट आचष्ट स्पष्टमेतानदुष्टधीः । प्राप्तो निधिः परं स्वर्णमण्यादि स्यात् किमत्र भोः ! ॥ asarचंद्रमः पादाद्रको निर्याति तद् ध्रुवम् । मणयः काञ्चनं पीते श्वेते श्वेतं तु लभ्यते ॥ पादच्छेदे रसं रक्तं ज्ञात्वा पूजोपहारतः । तुष्टैः कृष्टो निधिस्तैश्वादिष्टो विष्टो निजेष्टकृत् ॥
२८८ ॥
For Private and Personal Use Only
२८९ ॥
२९० ॥
Acharya Shri Kailassagarsuri Gyanmandir
3000000
चरितम