________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
0000000000000000000000000
शीलवतापालनपालनेषु दोषान् गुणांश्चापि विभाव्य सम्यक । गुरूपदेशाद् जगृहुः स्त्रियस्ताः परस्य पुंसो नियमं तदानीम् ॥ २६७ ॥
इति चतुर्थव्रते शीलसुन्दरीकथानकम् ॥ श्रुत्वेत्यहमपि हितकरमेतन्मे यत्प्रशान्त ईर्ष्याग्निः। जाता परा च नितिरधुना तयष्टिमेकैकाम् ॥२६८॥ दास्यामि मुनिवरायेति चिन्तयन् यावदस्मि तत्रस्थः । तावन्मुनिरप्यगदत् परिग्रहप्रमितिनियममसौ॥२६९॥ (युग्मम् ). परिग्रहस्य ये धीराः प्रमाणं हि वितन्वते । भवाब्धिरपि तेषां स्यात् प्रमितः सुकृतात्मनाम् ॥ २७० ॥ नवधा धनधान्यादावल्पीयसि परिग्रहे । चिन्ताऽल्पैव हि सा गुर्वी भवेत् तस्मिन् गरीयसि ॥ २७१ ॥ भूयो मज्जेद्भवाम्भोधौ लोभभाराभिभूतहृत् । संतोषामृतसिक्तानां दूरं दुःखानलो व्रजेत् ।। २७२ ॥ परिग्रहानिवृत्तास्तु क्लशायासाननेकधा । सहन्ते शीतवातोष्णक्षुत्तृट्पीडादिसंभवान् ॥ २७३ ॥ कृतेच्छापरिमाणो हि गुणाकर इवोदयम् । लभते चेतरो दुःखं वणिग्गुणधरो यथा ।। २७४ ।। जयस्थलाह्वये ग्रामे वणिजौ भ्रातराविह। उभौ विष्टसुविष्टाहावभूतां स्नेहलौ मिथः ।। २७५ ॥ ज्येष्ठो विष्टो जनेऽनिष्टो व्यवहारपराङ्मुखः । न सत्करोति स्वजनानातिथीन च दुःखितान् ॥२७६॥ सहतेऽहर्निशं क्लेशं विभवार्जनहेतवे । निन्धमानोऽर्थिभिः कालं गमयत्यतिदुःखितः ॥ २७७ ॥
ttcccccccccccccc
For Private and Personal Use Only